________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
१५७
निन्दितत्वे लक्षणया प्रतिपादयति । स्वार्थ मात्रपरत्वे अनर्थक्यप्रसङ्गात् । आम्नायस्य क्रियार्थत्वात् । नचेष्टापत्तिः । स्वाध्यायोऽध्य तव्य इत्यध्ययनविधिना सकलवेदाध्ययनं कर्त्तव्यमिति वोधयता सर्व्ववेदस्य प्रयोजनवदर्थपर्य्यवसायित्वम् सूचयतोपात्तत्वेनानर्थक्यानुपपत्तेः । तत्र वायव्यं
frfast विधिशेषो निषेधशेषश्चेति ।
स्वार्थप्रतिपादने मुख्यार्थप्रतिपादने । प्रयोजनाभावादिति । एतेन वाकावैफल्यमेव मुख्यार्थपरत्वानुपपत्तिः प्रतिपादिता । ननु तत्तद्दाका वैफल्ये का हानिरितात आह स्वार्थमावैति । शब्दानां मुख्यार्थेन सह नित्यसम्बन्धात् लाक्षणिकार्थप्रतिपादनेपि स्वार्थप्रतिपादनावश्यम्भावान्भावपदम् । अनर्थक्यप्रसङ्गादप्रामाण्यप्रसङ्गात् । श्रप्रामाण्ये हेतुमाह बाम्बायसेप्रति । बेदमावसा क्रियार्थत्वात् क्रियोपयोगित्वनियमात् । तथाच प्रथमाध्यायद्दितीयपादे पूर्वपचसूत्रम् ।
water forवादान कामतदधीनाम् । मादनित्यमुच्यते इति ।
वत्र भाष्यकारा भाइ । क्रिया कथमनुष्ठेया इति तो वदितु समानातारी वाक्यानि समामनन्ति । तत् यानि वाक्यानि क्रियां नावगमयन्ति क्रियासम्बद्धं वा किञ्चिदित्यादिना । ते एषामानर्थकाम् । तस्मादेवञ्जातीयकान्यनित्यान्युच्यन्त इतान्तेन । अप्रामाण्ये द्रष्टापत्तिं परिहरति न चेति । स्वाध्याय इति उपात्तत्वेन परिगृहोतत्वेन । तथाचाविशेषादनेन सर्व्वस्यैव वेदाध्ययनं विधीयते । तस्माच्च सर्व्वसेक वेद प्रयोजनवदर्थत्वेन सूच्यते । तत् सूचनाच अर्थवादानामपि प्रयोजनवदर्थपध्यवसायित्व रूपेणोपानत्वं वाच्यं तर्हि कथमेषामप्रामाणासेाष्टत्वं सम्भवतीतिभावः ।
अर्थवादं प्रथमं विध्येन विभजति स विविध इति । विधिशेषो विप्रपकारकः । निषेधशेष निषेधोपकारकः । तथाच अर्थवादानां विध्ये कवाकातयैव प्रामाण्य' सिद्धान्तितं प्रथमाध्याय द्दितीयपादे ।
For Private And Personal