________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अथसंग्रहः। प्राशस्त्यनिन्दान्यतरपरं वाक्यमर्थवादः। तस्य च लक्षणया प्रयोजनवदर्थपर्यवसानम् । तथायर्थवादवाक्यं वार्थप्रतिपादने प्रयोजनाभावाविधेयनिषेध्ययोः प्राशस्त्य
नियमन कल्पालं, न पुन: फलान्तरजनकत्वमितिभावः । एष एव सिद्धान्तः पार्थसारथिमित्रैः शास्तुदीपिकादशमाध्यायाष्टमपादेऽङ्गीकतो, यथा।
“तस्मात् प्रतिषेध एवायम् । नच विकल्पप्रसक्तिरेकार्थाभावात्। यद्यभावपि विधिनिषेधौ पुरुषार्थों क्रत्वर्थो वा अभविष्यतां, तती व्यकल्पिप्येताम्। पुरुषार्थतया तु विहितानामग्निहीवादीनां क्रतुमध्ये पि प्राप्तानां प्रतिषेधः क्रत्वर्थतया क्रियते । स्युपगमादिप्रतिषेधवत् । अतः क्रतुमनुतिष्ठता अवश्यं वजनीयान्यग्निहोत्रहीमादौनि भवन्तीति नास्ति विकल्पप्रसङ्गः। यदा च प्रतिषेधपक्षेप्यविकल्पस्तदा श्रुत्यर्थलिप्सया प्रकरणानुजिघृक्षयाच प्रतिषेधत्वमेव न्याय्य मिति । तथा___ “विकल्पाभावात् फलत: पर्युदासत्वं भवतीति मत्वा सूवभाष्यकाराभ्यां पर्युदासत्वमुक्त"मितिच।
क्रमप्राप्तमर्थवादं निरूपयति प्राशस्येति। प्राशस्त्य' विशिष्टीपकारहेतुत्वेन प्रदीतिविषयत्वम्। निन्दा निन्दितत्वम् अपकारहेतुतया प्रतिपत्तिविषयत्वमिति यावत्। तदन्यतरपरं तदन्यतरतात्पर्यकम्। ननु वायुर्वं क्षेपिष्ठा देवता। सोऽरीदीत् यदरीदौत्तद्रुद्रमा रुद्रत्वमितवाद्यर्थवार्दषु विधेयनिषेध्यनिष्ठप्राशस्त्यनिन्दितत्वावोधकत्वाल्लक्षणमव्याप्तमितात आहे तसाचैति। प्रयोजनवदर्थो विधिनिषेधप्रतिपाद्ययागादिकलञ्जभक्षणनिवृत्त्यादिरूपः । तत्पर्यवसानं तद्गतश्रेयस्वप्रतिपादनीपक्षीणम् । तथाच वायुर्वं इतादिवाक्य लक्षणया विधिवीधितकर्मविशेषसा श्रेयस्त्वं प्रतिपादयति। सोऽरीदौदितनादिवाक्यञ्च निषेध्यनिन्दनमुखेन निषेधवाक्यावगततन्निहर्तः श्रेयस्वमवगमयतीति प्राशस्त्यनिन्दान्यतरपरनाक्यत्वरूपलक्षणाक्रान्तमबेति नाव्याप्तिरितिभावः। लक्षणहेतुं मुख्यार्थपरत्वानुपपत्तिं दर्शयति तथाहौति। अर्थवादवाक्यमिति। प्रतिपादयतीतान्वितम् ।
For Private And Personal