SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५५ अर्थसंग्रहः । नादेः। तनिषेधसा क्रत्वर्थ त्वेन तसा क्रतुबैगुण्यसम्पादकत्वात् । क्रत्वर्थत्वम्, न पुरुषार्थत्वमितिभावः । एतेन विधिनिषेधौ न तुल्यार्थाविति दर्शितम् । एवञ्च तुल्यार्थवाभावान्नविकल्प इति स्थितम् । यद्यपि पुरुषार्थसा क्रतीरुपकारकत्वात् प्रतिषेधसा परम्परया पुरुषार्थत्वं सुवचं, तथापि स्वतः पुरुषार्थत्वाभावना सुल्यार्थत्वमनिवार्यम्। ननु दानाद विधयतया अर्थसाधनत्वमिव निषिद्धतया अनर्थसाधनत्वमपि प्रतीयते। ततश्च दानादिनिषेधसा पुरुषार्थत्वाभाबेपि निषिध्यमानदानादरनर्थहेतुत्वप्रतीतमा तुल्यवलविरोधादिकल्पः स्यादिताती निषेधसा पुरुषार्थत्वाभावेन निषिध्यमानसमापि अनर्थहेतुत्वं नस्यादेबेताह निषिध्यमानसति । अननर्थहेतुत्वादनर्थहेतुत्वाभावात् । तथाच दानाद्यभावसा ऋतूपकारकत्वे, दामादः कत्वनुपकारकत्वमेव प्रतीयते, न तु पुरुषानर्थहेतुत्वमिति तुल्यार्थविरीधाभावात् कथं विकल्पसम्भव इतिभावः । शास्त्रप्राप्तसा क्रत्वङ्गतया निषेधे निषिध्यमानसग्राननर्थहेतुतायां दृष्टान्तमाह यथेति । खस्त्रीगमनादेरिति। निषेधसा पुरुषार्थत्वाभावे निषिध्यमानसम्राननर्थहेतुत्वमितानेनान्वितम् । तथाच ऋतौ खदारान् गच्छेदिति शास्त्रप्राप्तस्य ऋत्वभिगमनस्य कर्मविशेषाङ्गन्तया ऋतुमातां तदहीराव परिहरेदिति निषेधसा यथा पुरुषार्थत्वाभावे निषिध्यमानस्य ऋत्वभिगमनसा नानर्थहेतुत्वं, सयेत्यर्थः । श्रादिपदात् सारणसङ्कल्पादिपरिग्रहः। तथाच मा तिः, स्मरणं कीर्तनं केलि: प्रक्षणं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिष्पत्तिरेव च । एतन्मे थुनमष्टाङ्ग प्रवदन्ति मनीषिणः । अनुरागात् कृतञ्चैतद्ब्रह्मचर्यविरोधकमिति । ननु शास्त्रप्राप्तस्य दानादः खस्त्रीगमनार्दश्च कमाङ्ग तथा निषेधस्थले निषिध्यमानसा तस्यानुष्ठानं यद्यनर्थ हेतुर्न सात्तदा किंजनकमित्यवाह तन्निषेधस्येति । दानादिखस्त्रीगमनाद्यभावसात्यर्थः । तसा निषिध्यमानसा । ऋत्विति यदङ्गतया तदभावी विहितस्तबैगुण्यजनकत्वादित्यर्थः। तथाच तदभावस्य ऋतूपकारकत्वे प्रतियोगिनः क्रत्व नुपकारकत्वसव, यद्धि यतसाधनं तदभावतत्परिहारसाधनमिति For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy