________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः।
एवञ्च यसा प्रताचं तेनबेन्द्रियसन्निकर्षे यत् प्रतावं तदेव सतपताक्षम्। यसा पुनः प्रताचव्यवहारी भवति तेन यदीन्द्रियसन्निकर्षों न जायते यथा शुक्तिरजताद स्तदसत्प्रताक्षमिति फलितम्।
ननु तत्सती यतायेनान्वयमन्तरेणापि रजताद्याभासेन सङ्करो न भवत्येव । इन्द्रियसम्प्रयोगजं ज्ञानं प्रत्यक्षमित्येतावदेव वक्तव्यम्। न हि शुक्तिकायां रजतज्ञानमिन्द्रियसम्प्रयोगजम्। किन्तर्हि ? इन्द्रियसम्प्रयोगाच्छुक्तिखण्ड' रजतसाधारणेन भाखरत्वादिरूपेण ज्ञायते । इन्द्रियदौर्बल्यात्तु तद्गतमसाधारणं शुक्तिकात्वं ज्ञातुं न शक्यते । अनन्तरं रजतसंस्कारोडोधाद्रजतं स्म तं भवति । ततो दोषविशेषेण स्म तरजते शुक्तिकायामारोप्यमाणे शुक्तिकारजतत्वेन गृह्यते। तस्मान्नेन्द्रियसम्प्रयोगजं रजतविज्ञानमिति नाति प्रसङ्गः। नच तज्ज्ञानस्यापि परम्परया इन्द्रियसम्पयोगजन्यत्वात् तयावृत्त्यर्थं तत्सम्पयोगजन्यत्वमवश्यवक्तव्यमिति वाच्यम् । साक्षाजन्यत्वमा निवेशनीयत्वात् । अन्यथा तत्सम्योगजन्यत्वकथनेपि दूरादग्नि पश्यतो यत्तद्गतौणयानुमानं तदपि प्रताक्षं स्यात् । परम्परयेन्द्रियसन्निकर्षजन्यत्वात् ।
औणसा संयुक्तसमवायरूपसन्निकर्षाच्च। तस्मात् साक्षात् सम्पयोगजन्यत्वसा निवेशनीयतया शुक्तिरजतानुभवस्यापि वारणादनर्थकस्तत्सतीwतायेनान्वय, इति चेत् । सता', साक्षाज्जन्यत्वं लक्षणघटकम् । सताञ्च शक्तिरजतानुभवेपि नाति प्रसङ्ग इति । तथापि पौतशङ्कदिचन्द्रादिज्ञानेष्वतिव्याप्तिरवारणीया स्यात् । साक्षात्सम्योगजन्यत्वात् । किञ्च मा तेन रजताकारण सन्निहितसा शक्तिशकलस्य यत् तादात्मयग्रहणं वदनुपरतेन्द्रियव्यापारदशायां भवत्, साक्षात्सम्पयोगजन्यमेव । अपरोक्षत्वात् । तस्मादाभासव्याहत्त्यर्थं तत्सतीयंत्ययेनान्वयः कार्यएव। एवमेव पार्थसारथिमिश्राः । . भाष्यकारा अपि
यत् शक्तिकायामपि रजतं मन्यमानो रजतसन्द्रिकृष्ट मे चक्षुरिति मन्यते, वाधक हि ज्ञानमुत्पद्यते नैतदेवं, मिथ्याज्ञानमिति । तत् अन्यसम्पयोगे। विपरीत तत्सम्पयोगे इत्याहुः ।
विषयेन्द्रियसत्रिकर्षश्च संयोगादिः। निरुक्तप्रताक्षप्रमाया: करणं प्रत्यक्षप्रमाणम्। बच्चेन्द्रियमेव । तच्च विविधं वाह्यमान्तरञ्च। तत्र वाह्यं पञ्चविध
For Private And Personal