________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः।
घ्राणरसनाचक्षुस्तक्शीवात्मकम् । भान्तरमेकं मनः। वाद्यपञ्चकेषु पाद्यानि चत्वारि पृथिव्यप्तेजोवायुप्रकृतीनौताक्षपाददर्शनवदेतैरप्यभापगम्यते। श्रीवन्वाकाशात्मकमिति तेषामभुपगमः। एतन्मते तु दिश: श्रोत्रमितिश्रुतेः कर्णशस्कुल्यवच्छिन्नदिगभागात्मकमेव । मनस्तु पृथिव्यादीनामेवान्यतमात्मकं तेभ्योऽन्यदा सर्वथा तावन्मनोऽस्य व। तचात्मप्रत्यक्षे प्रात्मगुणप्रत्यक्षे च स्वतन्त्र प्रवर्तते । न वाह्येषु रूपारूपादिषु खातन्त्रामस्य । अतएवान्तरमुच्यते। रूपादिविज्ञानेपि चक्षुरादिसहायभावेन तत् प्रवर्त्तते। अन्यमनस्कसन्द्रियसन्निकृष्टेष्वपि रूपादिविज्ञानानुत्पत्तेः। एवमनुमानादावपि लिङ्गादिसहायभाबेन स्म तावपि संस्कारपरतन्त्रतया मनस: प्रवृत्तन खातन्त्राम्। एवञ्च सुखादिप्रत्यचे मनोमावसा व्यापारद्वारा असाधारणकारणत्वेन तत्प्रत्यचं मानसमित्युच्यते। यत्र च चतुरादीनाम साधारणत्वं, तानि चाक्षुष-घ्राणज-रासन त्वाच-श्रावणान्युच्यन्त । तत्र कृपप्रत्यचं चाक्षुषम् गन्धप्रत्यक्षं ब्राजं रसप्रत्यचं रासनं स्पर्शप्रताचं त्याचं शब्दप्रताद श्रावणम्। चक्षुर्घाणरसनात्वचवणानामिन्द्रियाणां क्रमेण रूपगन्धरसस्पर्शशब्दानां विषयत्वात् ।
एतन्मते प्रतावादीनि सबाय व ज्ञानानि ज्ञेयनाटज्ञानविषयाणि । तवार्य नियमः यज्ज्ञानं ययवहारानुकूलशक्तिमत् तज्ज्ञानस्य स एव विषय इति। एवञ्च यथा घटीयमिति प्रताक्षसा घटव्यवहारप्रयोजकत्वात् शेयविषयकत्वं सर्चवादिसिद्धम् तथा तन्नियमवलेन ज्ञाय॒ज्ञेयविषयत्वमपि सिध्यति। तथाहि घटोऽयमिति प्रताक्षं घटमहं जानामौतानुव्यवसायजननशक्तिमत्तया ज्ञेयस्य घटसा, ज्ञातुरात्मनो, ज्ञानसा च तत्प्रताक्षसा, व्यवहारप्रयोजकं भवति। चनुव्यवसाये अहमिततात्मनः कर्तृतया ज्ञाटत्वेन, घटमिति कर्मतया जेयत्वेन, जानामौति क्रियारूपतया ज्ञानत्वेन, व्यवहारदर्शनात्। एवमनुमानादावपि ।
अथानुमानं निरूप्यते। तब भाष्यम् ।
"ज्ञातसम्बन्धसैकदेशदर्शनार्दकदेशान्तरेऽसन्निकटे बुद्धि"रिति । ज्ञातसम्बन्धस्य अवगतव्याप्यव्यापकभावरूपसम्बन्धसा लिङ्गलिनिरूपसा, एकदेशदर्शनात् व्याप्यभूतैकदेशदर्शनात् लिङ्गदर्शनादिति यावत्। असन्निकष्ट
For Private And Personal