________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशा
२५१
तथापि नेक्षेतत्यचेतप्रत्ययस्य नबा असम्बन्धात्तेन तावत् कश्चिदर्थो विधेयः । तत्र नः तावडालों विधातुं शक्यते, नजा लदभावबोधनात्। नापि तदभावो विधातुं शक्यते, अमावस्या. विधेयत्त्वात्। अतस नजीक्षतिभ्यां विधानयोग्यः कश्चनेक्षणविरोधी अर्थो लक्षणया प्रतिपाद्यते। सः चेक्षणविरोधी लक्ष्यमाण: पदार्थो नेतेत्यनीक्षणसङ्कल्पः, तस्येक्षणविरोधित्वात् । सत्यपि पदार्थान्तरस्येक्षणविरोधित्वे सर्वक्रियाऽविनाभूतत्वेन सङ्कल्पस्यैव लक्षणात्। सः एव नेतेत्यत्र कतव्यतया विधीयते ।
ननु यदि यः कश्चिदर्थी विधेयः स्यातदा धालय एव विधीयतामित्यत प्राह तन न नादिति । नजेति। धात्वर्था बितेन नना धावामावबोधनादित्यर्थः । तहि धावाभाव एव विधीयतामित्यत पाह. नापौति। अविधेयत्वात् अनुपादेयत्यात् कृति साध्यवाभावादिति यावत् । विधानयोग्यः कृतिमाध्यः। ईक्षणविरोधी ईक्षणभिन्नः । लक्षणया प्रभावशक्तस्य नोऽन्योऽन्याभावपरतया अजहत्वार्थलक्षणया, अन्धोऽन्याभाव विशिष्टपरतारूपवैशिष्ट्यलक्षणया चेत्यर्थः । कोऽसावर्थ इत्यवाह स चेति । अनीक्षण सङ्कल्प इति। सङ्कल्प: कर्म मानसमित्युक्ते निसव्यापारविशेष: सशल्यः । स च भाव. पदार्थयामादौ मयैतत्कर्तव्यमिति निश्चयः । अभावपदार्थे च मयैतन्त्र कर्तव्यमिदि निश्चयः । प्रतते चाभावस्थलीयत्वेन उद्यदादित्यदर्श मया न. कर्त्तव्यमिति निश्चय एवा.. লীদ্বযুদ্ধ।
ननु पर्युदासाश्रयणादौक्षणभिन्नत्वेन कान्तरस्यापि प्राप्ति: सम्भवति । सत्काएमनीक्षणसङ्कल्पो मृह्यत इत्यत आह तस्ये ति। तथाच ईक्षणेतरथावत् कमानुष्ठानस्यै कैक-- पुरुषाशक्य तया तद्दिधानासम्मवात्, ईचणेतरस्यः कर्मविशेषस्यः विधानेऽपि ईक्षणस्यानिवार्यत्वापत्तेश्च ईक्षणविरोधिरूपस्व. ईक्षणेतरस्पैन ग्रहणं न्याय्य मिति भावः ।
ननु हस्ताद्यावरणरूपस्य ईक्षणविघटनपदार्थान्तरस्य. सत्त्वात् कथमनोक्षगसङ्कल्यस्यैव यहमित्यत पाह सत्यपौति । सर्वक्रियेति। सबासु क्रिया अविनाभूतत्वेन अव्यभिचरित्वेनेत्यर्थः । तथाच सर्व क्रियायाः सङ्कल्प व्याप्यतया इलाद्यावरणस्यापि सङ्कल्पमूलक
For Private And Personal