________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२५०
न्यायप्रकाशः।
अतश्च नेले त्यत्र नो धातुयोगाननोक्षतिभ्यामीक्षणविरोधी कशनार्थः प्रतिपाद्यते ।
ननु तदन्य-तविरुद्ध-तदभावेषु नजिति सत्यपि स्मरणे नमः खसंसृष्टाभावे शक्तिः, लाघवात् । न तदन्यत्वतहिरुइत्वयोः, तयोरभावघटितखेन गौरवात् अनेकार्थत्वस्य चान्याध्यत्वात् । अतो नजो धातुयोगे धावाभावबोधकत्वमेव । न तहिरुद्धार्थबोधकल्लमिति चेत्, सत्यम्, मञोऽभाव एव शक्तिः । स्मरणन्तु प्रतीत्यभिप्रायम्, न शक्त्यभिप्रायम् ।
माचं वदति अधर्मच धर्मविरोधिनं बदतीत्यर्थः । पतवेति । धात्वन्च यिनी नषः प्रतिमेकालासम्भवाचेत्यर्थः । मत्रीशसिम्यां मज पदेक्षधातुभ्याम् । ईमणविरोधी ईक्षण
भिन्नः।
नीदलियामोक्षधाभाव एव प्रतीयते न पुनरीक्षणविरोधीति पूर्वपर्याप्त मन्विति । खसंसृष्टे ति । स्वार्यान्वितार्थप्रतियोगिकाभावे इत्यर्थः। लाघवात् शक्यतावच्छेदकलघुखात् । तदन्यत्वादौ तु न शक्तिरित्याह न तदन्य त्वेति । अब हेतुमाह तयोरिति । सदन्यत्वसहिरुद्ध त्वयोरित्यर्थः। अभावघटितत्वेनेति । तथाच तदन्यत्वं सत्तादात्म्यसम्बन्धावच्छिवप्रतियोगि काभाववत्त्वम् । तविरुद्धत्वश्च तेन सहेकवावस्थानाभाववत्वमिति तयोईयोरेवाभावघटितत्वेन अभावत्वेनैव शतव ङ्गीकार तयोरपि संग्रहात् तत्र तत्र शक्तिस्वीकार बनेकशक्ति कल्पने गौरवमिति भावः । न केवलं गौरवं सिद्धान्तविरोधश्चेत्याह भनेकार्थबेति। पन्धाय्यत्वादिति। मधाच पन्धाय्याने कार्यमिति मीमांसकसिद्धान्यविरोष इति भावः । पत इति। प्रभावत्वेनैव नअ पदशने रिव्यर्थः ।
मोऽभावत्वेनैकैव शक्तिरित्यभ्युपगम्योत्तरति सत्यमिति। प्रतीत्यभिप्रायमिति । क्वचिदन्योऽम्याभावत्वेन कचिदेवनावस्थानाभावत्वेन च प्रतीतेस्तदभिप्रायमित्यर्थः। न तु লামলিমালিনি মাষ। লঙ্গা অাৰু লও অসিঙ্গালুৰীন সকল
सम्बन्धानौचित्यात् । प्रत्ययस्य ना सम्बन्धे प्रतिषेधसैव प्रतीते रिति भावः । वेन मी. अतिरूपपदइयेन । प्रत्ययान्वये बाधिते नाचत्वारेवावशिष्टत्वादिति भावः ।
For Private And Personal