________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org . न्यायप्रकापः।
Acharya Shri Kailashsagarsuri Gyanmandir
२४८
किञ्च नेतेत्यस्योपक्रमेण प्रतीयमाना एकवाक्यता घन स्यात्, पर्थान्तरोतः। अतश्चास्मिन् वाक्ये कश्चित्कर्तव्य एवार्थों वक्तव्यः । तदुक्तौ च न नञः प्रत्ययेन सम्बन्धो घटते। तत्सम्बन्धे कर्तव्यार्थोतिरनुपपत्तेः । प्रत्ययाचावतारितो नञ् धातुना सम्बध्यते । तत्सम्बन्धे च न नञः प्रतिषेधकत्वम् । विधायकसम्बन्धेनैव च तस्य प्रतिषेधकत्वात् । प्रतिषेधस्य विधायकप्रतिपक्षत्वात् ।
नामधातुयोगे तु न नजः प्रतिषेधकत्वम्, तयोरविधायकत्वात् । यथाहु:
नामधात्वर्थ योगी तु नैव नञ् प्रतिषेधकः ।
वदत्य ब्राह्मणाधम्मावन्यमात्रविरोधिनी ॥ इति । गोरित्याद: साकाचपदस वाक्यघटकलाभावेऽपि प्रामाण्यप्रसङ्गादित्यर्थः। तथाच यथा गौरित्यादः क्रियापदसाकाशतया वाक्य घटकत्वाभावादभिप्रेतार्थविषयकामाननकत्वाभावे. भाषामाण्यं तथा सस्य व्रतमित्यस्यापि वाक्यान्तरसाकाञ्चन्तया महावाक्य घटकत्वानुपपया वनव्यविषयममाजनकत्वामावेनाप्रामाण्य मिति भावः ।
न केवलमपक्रमवाक्यस्थाप्रामाण्यमापद्यते। उत्तरवाक्यस्योपक्रमवाक्येनै कतात्पर्ययकत्वमपि ब्याहन्धत इस्याह किञ्चेति । अर्थान्तरीन : व्रतेतरपदार्थोक्तः । पत इति । उपक्रमवाक्यानुरीधादित्यर्थः । तदुक्तौ कर्तव्यार्थस्य प्रतिपादनावश्यकत्वे । प्रत्ययेन खिङा । সানালি:। সন্মাৰিদিন:। বিধায় সর্বনিন। तस्य नमः । प्रतिषेधकत्वात् निवर्त कत्वात्।
नओ विधायकसम्बन्धादेव प्रतिषेधकत्वे हेतुमाइ प्रतिषेधकस्येति । विधायकैति । तथाच न येन सम्बध्यते तदर्थप्रतिपक्षत्वं बोधयेदिति नियमात् विधायकलिङ्सम्बद्धव गयो बियप्रवर्तनापतिपयत्वबोधकत्वमिति भावः ।
विधायकसम्बन्धेनैवेत्येवकारव्यवच्छेद्यमाई नामेति । नामान्वये धात्वन्वये चेत्यर्थः । पविधायकत्वादिति। विधायकभिववादित्यर्थः । तथाच तदन्वये विधायकप्रतिपचत्व. बोधकत्वासम्भव इति भावः । तत्र प्रमाषमाह यथाइरिति ।
नामेति । नामान्वयौ धात्वन्वयौ चेत्यर्थः । ननु ताई अब्रामणाधर्मापदघटको नञ् किं वाचकमित्यवाद वदतीति । अब्रामणाधर्मपदघटको ना, अब्राह्मणं माझपाटन्ध
For Private And Personal