________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२४८
न्यायप्रकाशः।
प्रतिषेधः स विज्ञेयः क्रियया सह यत्र नज। इति च तयोर्लक्षणम् । तत्र नेतोद्यन्तमादित्वमित्यादौ पर्युदासाश्रयणं तस्य व्रतमित्युपक्रमात् ।
तथाहि व्रतशब्देन कर्तव्योऽर्थ उच्यते। अतश्च सातकस्य कर्तव्यार्थानां वक्तव्यत्वेनोपक्रमात् किं तत्कर्त्तव्यमित्यपेक्षायामने बेक्षतोद्यन्तमित्यादौ कर्त्तव्य एवार्थो वक्तव्यः, आकाहिताभिधानात्। अर्थान्तरोक्तौ च पूर्ववाक्यस्य साकाङ्गत्वेनाप्रामाण्यं स्यात् । नहि कर्तव्यार्थस्य वक्तव्यत्वेनोपक्रमे अग्रे च तदनभिधाने पूर्ववाक्यस्य निराकाइवं सम्भवति। न च साकाङ्क्षस्य प्रामाण्यम्, गौरखः पुरुष इत्यादावपि प्रसङ्गात् । भावः । क्रियया लिङथ शाब्दभावनया। नत्र नज पदार्थान्वयः । तयोः पर्युदास. प्रतिषेधयोः। बाधक यमुदाहरिश्यन् पाद्यं बाधकं प्रथममुदाहरति तति । तस्य वसमिति । उपक्रमादिति । सातकवतोपक्रमे हि नोद्यन्तमादित्यमीचेत नास यान्त. मित्यादयः श्रुता इति भावः ।
पर्य्यदास परत्वं विक्षणोति तथाहौति । कर्तव्यः कतिमाध्यः । पर्थ इष्टसाधनम् । भने पग्रिमवाक्ये । श्राकाङ्गिवेति । पूर्व वाक्या कातिपदार्थाभिधानस्यौचित्यादित्यर्थः। कर्तव्य कर्मविशेषवक्तव्यताप्रतिज्ञायां वजनीय कर्म विशेषाभिधानस्थानौचित्यमिति भावः। वजनीयार्थाभिधानस्थानौचित्यं प्रतिपादयति पर्थान्तरीक्ताविति । बज. नौयार्थो नावित्यर्थः ।
पूर्ववाक्यस्य तस्य व्रतमित्यपक्रमवाक्यस्य । साकारलेन किं तत्कन्यकर्मखरूपं व्रतमित्याकाडाया पनिवत्तत्वेन । अप्रामाण्यात वक्तव्यस्य व्रतस्यानभिहितत्वेन सम्प्रतौतिजनकत्वाभावात् । ननु तस्य व्रतमिति पदहयार्थयोः परस्परान्वयात् कथं साकासत्यम, अन्वये सति पाकाङ्घानिहत्तेरावश्यकत्वादित्यत पाह नहीति । निराकावं सम्भवतीति । तथाच पदहयार्थयोरन्यतरेणान्यतरस्य निराकासी कृतत्वेऽपि किं तइतमित्याकाङ्क्षाया पनिवृत्त: कथं निराकाजत्व सम्भव इति भावः ।
ननु वक्तव्यार्थ प्रतिपादक वाक्यान्तरविरहेण वाक्यान्तरसाका पूर्व वाक्यस्य महावाक्यघटकत्वाभावेऽपि वाक्यत्वात् कथमप्रामाण्यमुच्यत इत्यत पाहन चेति । गौरव इति ।
For Private And Personal