________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२५२
न्यायप्रकाशः।
अनीक्षणसङ्कल्पेन भावयेदिति । भाव्याकाङ्क्षायाञ्च एतावता हैनसा वियुक्तो भवतीति वाक्यशेषावगतः पापक्षयो भाव्यनया सम्बध्यते।
एवञ्चात्र पापक्षयार्थसङ्कल्पस्य कर्तव्यतया विधानात् तस्य व्रतमित्यनेनैकवाक्यता सिध्यति । तसि नेतेत्यत्र तस्य व्रतमित्युपक्रमात् पयुंदासाश्रयणमिति ।
नानुवाजेषु येयजामहं करोतीत्यत्र विकल्पप्रसत्या तदा
तया मूलभूतस्यानोक्षणसङ्कल्पस्यैव ग्रहणमुचितमिति भावः । विधान कारमाह पनौतपति। सथाचोक्तं न्यायमालायां चतुर्थाध्यायप्रथमपाद
यद्यपि ईक्षणादिवरे बहको व्यापारा अनुष्ठानयोग्या: सन्ति तथापि कायिकশান্ধিলাপাহৰিাসলীলানলাম্মাদাললীলাম্ব বন্ধু एव परिशिष्यते। सङ्कल्पनीयवार्थ: प्रत्यासत्या धात्वर्थनिषेधः। तथाच उद्यन्नमसं यान्तश्चादित्यं नेक्षिष्ये इत्येवंरूपः सङ्कल्पोऽत्रानुष्ठेयत्वेन विधीयत
इति । भाव्याकाङ्कायां भाक्येदित्यत्र किं भावदिति कभाकामायाम् । एतावतेलि । एतावता व्रतजातेन । एनसा पापेन। वाक्यशेषेति । तस्य व्रतमित्य पक्रम्य पानातानो क्षेतीद्यन्तमित्यादिवाक्यानामन्तवाक्ये नावगत इत्यर्थः। मनुनापि चतुर्थाध्याये
अतोऽन्यतमया कृत्या बौवंश सातको दिकः ।
स्वायुष्यया स्यानि व्रतानीमानि धारयेत् ॥ इस्युपक्रम्य नेतोद्यन्तमादित्यमित्यादीनि नष पदघटितानि वनि वाक्यान्यभिप्रायो संशतम्
पमेन विश्री उत्तेन वर्तयन् वेदशास्त्रवित् ।
व्यपेतकाषी नित्यं ब्रह्मलोके महीयते ॥ इति । उपसंहरसि तसिद्धमिति ।
विकल्पप्रसनजी खिङन्वयबाधकत्वं दर्शयति नानुयाजेष्विति। येयजामहं ये यनामा इति मन्त्रविशेषम् । पर्युदासाश्रयणं नमोऽनुयानपदनान्ण्यादन्योन्याभावार्थ
For Private And Personal