________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
२५३
अयणम् । तथाहि यद्यत्र प्रधानसम्बन्धलोभावजः प्रत्ययसम्बन्धः स्त्रीक्रियेत तथा सत्य नेन वाक्येनानुयाजषु येयजामहः प्रतिषिध्यत इति वक्तव्यम् अनुयाजेषु येयजामहं न कुर्यादिति । न च तत्र तस्य प्रतिषेधः प्राप्तिं विना सम्भवति । प्राप्तिसापेक्ष वात् प्रतिषेधस्य ।
अतएव नान्तरिक्ष न दिवोत्यस्य न प्रतिषेधकत्वम् । अन्तरिक्षे चयनाप्राप्तेः। अतएव न ब्राह्मणो हन्तव्य इत्यस्य नित्यवइनननिवर्तकत्वमुपपद्यते। सर्वो हि पुरुषः कदाचिद्धननादौ
ताजीकरणम्। विकल्पप्रसक्तिमवगमयति तथाहौति । प्रधानति । नञी लिङा सम्बन्धः प्रधानन सम्बन्धस्तस्य खोभात् तस्याभ्यहि तत्वबोधादित्यर्थः । प्रत्ययसम्बन्धी लिङ सम्बन्धः । प्रतिषिध्यते वजनौयत्वेन बोध्यते। लिङन्वितस्य नजो लिङर्थ प्रवर्तनाविरोधिनिवर्तना. बोध कतया वजनौयत्वप्रतिपादकत्वात्। वक्तव्यं प्रतिपादयितव्यम्। स च प्रतिषेधो न सम्भवति तस्य प्राप्तिसापेचत्वात् अनुयाजेषु च येयजामहस्य रागादप्राप्ने रित्याह न चेति । तत्र अनुयाजेषु । तस्य येयजामहस्य । प्राप्तिसापेक्षत्वादिति । तथाच प्राप्तिः कर्तव्यताबुद्धिः । पादौ कम्मणः कर्तव्यताबुद्धिमन्तरेण वज्ज नीयताबुद्दिन जायत एव । नहि
छेनेन्टुमहलम्पर्श नस्य वज्ज नीयतावुद्धिः पुंसी दृष्टा। मागस्य कर्त्तव्यताबुद्धेरसम्भवात् । एवञ्च वर्जनौयताप्रतिपादकः प्रतिषेधः कर्तव्यताज्ञानमपेचत एवेसि भावः ।
पतएवेति । प्रतिषेधस्य प्राप्तिसापेक्षा त्वादिवेत्यर्थः । नान्तरिक्षे इति । तथाच श्रुतिः । म पृथिव्यामनिश्चेतव्यो नान्तरिक्ष न दिवौति। अन्तरिक्षे अग्निपयनस्थासम्भवेनाप्रानेनान्तरित इति वाक्यं न प्रतिषेध:, किन्त्वनुवाद एव । तथाच प्रथमाध्यायहितीयपाद भाष्यम् -
न पृथिव्यामप्रिवेतव्यो नामरिचे न दिवौति । हिरण्यं निधाय चेतव्य इत्याकाशितत्वादस्य शेषः । पृथिव्यादीनां निन्दा हिरण्यस्तुत्यर्था । सति प्रसों
प्रतिषेधी नित्यानुवाद इति । पतएव प्राप्तिसत्त्वे निषेधस्य निवतंकवादेव। नित्यवत् सर्वथा। इनमस्स रागतः माप्तत्वादिति भावः। हमनस्य रायतः मानिदर्भयनि सवों द्वीति । निषेधस्य प्राप्ति
For Private And Personal