________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
१८४
-
दश सामसहस्राणि शतानि च चतुर्दश । साङ्गानि सरहस्यानि यानि गायन्ति सामगाः । पशौतिशतमाग्नेयं पवमानं चतुःशतम् ।
ऐन्द्र स्थात् सप्तविंशानि यानि गायन्ति सामगा: । इति । तत्र येषु विकृतिकतुषु प्राकृतमन्त्र सङ्ख्यातोऽधिका स्तोममन्त्र सङ्घया विहिता ते विकृट्वसोमकाः । येषु क्रतुषु पुनर्चना स्तोममन्त्र सङ्ख्या विहिता ते अविवृद्धस्तोमका उच्यन्ते । नेषु सर्वेषु प्राकृतानां साम्रां निवृत्तिन वेति संशये उपदेशेनानिर्देशबाधस्य न्याय्यतया विकृतौ सयाविशेषोपदेशेन प्राकृतसाम्नां वाध एवेति पूर्वपचे दशमाध्यायचतुर्थ पाद सिद्धान्तः । विवस्तीमकेषु प्राक्कत सामां न निवृत्तिः । तथाहि प्रकृती यावन्नो मन्त्रा गेयत्वेन विहितास्तावतो मन्त्रान् विद्वद्धतीमक विकृती प्रापय्य यावता गौतेनाधिक सङ्ख्या पूर्यते तावदप्यधिकं गेयं स्यादिति नाधिकसवप्राविधानवैयर्थम् ।
विकृती हि सयाविशेष एव विहितो न पुनमन्त्र विशेषोपदेशः कृतः। एवच्छ वलत समाविशेषोपदेशेन प्राकृतसङ्खयाविशेष एव बाध्यताम् । मन्त्र विशेषोपदेशाभावेन कथं प्राकृतमन्त्रा बाध्यन्ते । तदबाधेनापि चरितार्थत्वात् ।
अविश्वस्तीमकेषु तु विवतिक्रतुषु प्राकृतस्तीमाना मध्ये कासाश्चियां बाध एव । तथाहि तत्र प्राकृतानां सर्वेषां साम्रामागमने तेषु विकृतिक्रतुषु न्यूनसङ्ख्याविधानवैयर्थं खात् । अतो यावता निवृत्तेन वैकृतसङ्ख्या सम्पद्यते तावदेव प्राकृतं मन्त्रजातं बाधितव्यम् । पन्यप्राकृतमेव स्यात् । तथाच दशमाध्याय चतुर्थपादे सिद्धान्त सूत्रम् -
स्तोमविद्याडौ त्वधिकं स्यादविवृद्धौ द्रव्यविकार: स्यादितरस्याश्रुतित्वादिति । सोमविढदो विकृस्तोमके। सङ्ख्यापूरणाय अधिकं गेयं स्यात् । अविवृद्धौ प्रविश सोमके। द्रव्यविकार: केषाश्चिन्मन्त्राणां परित्यागतेषां श्रुत्यभावादित्यर्थः ।
तदेतत् विहसीमके प्रकृतिसम्बन्धिनौ च उपादाय विकृतिविहितसङ्ख्यापूरणाय गामान्तरोपादानमावापः । अविवस्तीमके प्राप्तानां प्रकृतिसम्बन्धिनौनामचा मध्ये विकाव्युपदिष्टन्यूनसयानुरोधेन तावत्सङ्ख्यका ऋच उपादाय इतरासामचा परित्याग उहाप उच्यते । एवञ्च वैकृतसङ्ख्यापूरणाय गानान्तरनिवेशनरूप पावापः किं यस्मिन् कमिांचित सीमशब्दाभिधेयस्तोवे कर्तव्य उत्प्त पवमानाख्यस्तोच एव । तथा प्राप्तानां प्रावतीनामचा मध्ये वैवसन्यनसङ्ख्यानुरोधम कामाश्चिचा परित्यागरूप उहापोऽपि किं यस्मात्कम्माञ्चित
For Private And Personal