________________
Shri Mahavir Jain Aradhana Kendra
१८८
www.kobatirth.org
न्यायप्रकाशः
Acharya Shri Kailashsagarsuri Gyanmandir
मचविधिपरम्, तस्य रागतः प्राप्तत्वात् । नापि नियमपरम् पञ्चनखापञ्चनखभक्षणस्य युगपत्प्राप्तेः पक्षे प्रात्यभावात् । श्रत इदमपञ्चनखभचणनिवृत्तिपरमिति भवति परिसङ्ख्याविधिः ।
सा च परिसङ्ख्या द्विविधा । श्रौती लाक्षणिकी चेति । तत्र अत्र वावपन्तीत्यन श्रौती परिसङ्गया । एवकारेण पवमानातिरिक्तस्तोत्र व्यावृत्तेरभिधानात् ।
wrea स्मृत्यन्तरे शशकः शल्लको गोधा खड़ी कून्तु पञ्चमः । भक्ष्यान् पञ्चनखेष्वाहुरित्यादिना पञ्चानामेव भक्ष्यत्वमुक्तम् ।
•
भचणविधिपरं शशका दिपचनख पञ्चकभक्षयविधायकम् । रागत इति । रागप्राप्तस्याप्राप्तत्वाभावेन विधानासम्भवादिति भावः । अपूवविधित्वं निराकृत्य नियमविधित्वमपि निराकरोति नापीति । नियमपरं पञ्चनखपञ्चकभक्षणा वश्यम्भा व विधायकम् " तथात्वे बाधकमाह पश्चमखापश्चनखेति । पञ्चविधपश्ञ्चनख तदितरपञ्चनखेत्यर्थः । युगपप्राप्तेः युगपत्प्राप्तियोग्यत्वात् । पचे प्राप्तप्रभावात् पाक्षिकप्राप्तप्रभावात् । शशकादिपञ्चमखेतरपञ्चनखभक्षणप्राप्तौ शशकादिपञ्चनखपञ्चकभचणस्यावाधितत्वे नाप्राप्त प्रभावादिति यावत् । अत इति । raiser नापूर्वविधित्वं नापि नियमविधित्वं सम्भवति प्रत इत्यर्थः । प्रकारान्तराभावादिति भावः । इदं पश्च पश्चनखा भच्या इति वाक्यम् । अपञ्चनखेति । शशका दिपञ्चविधपश्चमखेत रपञ्चनखेत्यर्थः । परिसप्राविधिरिति । परि या निर्दिष्टेतरनित्तेर्विधिरित्यर्थः । अन्ययोगव्यवच्छेदको विधिरिति यावत् ।
परियां विभजति सा चेति । हैविध्यं दर्शयति श्रतीति । शब्दाभिधेयेत्यर्थः । therefणको लक्षणया बोध्या । श्रौतसुदाहरति तचेति । तयोः श्रीतीलाचणिक्यमध्ये यर्थः । पच ह्येवेति ।
चायं विस्तरः । अस्ति कचित् प्रकृतिभूती यागविशेषः । तत्र पवमानादिसंज्ञकनानास्तोमलचणानि सामानि गेयत्वेन विहितानि । तस्यां प्रकृतौ सोमाख्यमन्त्राणं यावत्यः सप्रा निर्दिष्टास्तविकतिभूतक्रतुषु कचिदधिकमन्त्रसङ्ख्या विचिता । कुत्रचित प्राकृतमन्त्रसङ्घप्रातो न्यूनसङ्ख्या विहिता । एकविंशेनातिरात्रेण प्रजाकामं याजयेत् । त्रिवेनोजस्कामम् | एकविंशेन प्रतिष्ठाकामम् । दाचिंशाः पवमाना अभिषेचनीयस्येत्यादि श्रुतिभिः । पवमानादयः श्रीमाख्य सामविशेषाः । तदुक्तं भाष्ये दशमाध्यायपश्चमपाद-
For Private And Personal