________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
विधिना क्रियते । पतब नियमविधावप्रासांवपूरयामकी नियम एव वाच्यार्थः। पले प्रमातादशायामवघातविधानमिति यावत् । न खपूर्व विधाविवायतामायागविधानमिति। .
उभयस युगपवातावितरव्यात्तिपरी विधिः परिसङ्ख्याविधिः। प्रथा पञ्च पञ्चनाखा भच्या इति । इदं हि वाक्यं न
कौशी विधिवाक्यार्थ इत्यवाह प्रतश्चेति । विधेनियमार्थत्वादित्यर्थः । नियम एवेति । अवधातेनैव ब्रोहीणां वैतुष्यं अनयेदित्येवंरूप इत्यर्थः ।
यद्यपि नियमविधी विधेयस्यावश्यम्भाव एव फलं न पुनरितरनित्तिः, तथापि परस्परनिरपेक्षसाधनेष्ये कमिन् साधने अवश्याश्रयणोयत्वेन विहित साधनान्तरस्य वैफल्यादेव निउत्तिरर्थसिडे त्यवघातेनैवेत्यवधातान्वित एवकार: प्रयोज्य: । अतएव मन्त्रैरैवेति प्रागुकम्। म्यक्रमाह पक्षे इति । एवञ्च नियमस्य स्वायोगव्यवच्छेदस्य विधिर्मियविधिपदार्थः । पपूर्वविधितोऽस्य वैख क्षण्यं दर्शयति न विति ।
तत्र चान्यत्रेति व्याचष्टे उभयस्येति । सहायप्रतिपदस्थ तदितरस्थ चेत्यर्थः। सगपत्प्राप्तौ युगपदुपस्थितियोग्यत्वे । योग्यलञ्च पन्यतरोपस्थितावन्यतरस्याबाधितत्वम् । नियमस्थले सु एकस्याश्रयणे भव्यस्य प्रयोजनाभावेन वाभितमान युगपत्प्राप्तिः। परि. স্বামী বলমেথসামাজি নবিনম্বনদ্বযজ্ঞ চিলানীমালন্ধময়া तत्कामस्य तद्रूपप्रयोजनसम्भवादबाधितत्वमिति इयोरपि युगपत्प्राप्तिसम्भवः । इतरध्यातिपर: उपदिष्टसजातीयव उपदिष्टेतरस्य सम्बन्धव्यवच्छेदामोच्चरितः। एतेन पञ्चपञ्चनखेतरस्थानादेर्भक्षणेऽपि न प्रत्यवाय इति सिध्यति । अतएव भक्ष्यान् पञ्चनखेपाहुरनुष्ट्रांश्चैकतीदत इति मनुना पश्चनखेष्विति निर्धार कतम्। एवञ्चानाप्तायातदि. तरनिहतेः प्रापकतया अस्या पपि प्राप्तप्रापकत्वरूपसामान्यधर्मवश्वात् विधित्वमस्थम् । गदेव दर्शयति परिसयाविधिरिति । पदाहरति यथेति। पञ्च पश्चसहाका: । यद्यपि
शाविध भल्यकं गोधां खुड्नकूमंशशांसथा।
भन्न्यान् पक्षमखेवाहरनुष्ट्रांचेकसीदतः ॥ इति मनुना षयां पक्षनखाना भन्यत्वमुक्तं तथापि वायिक ल्यकपदयोई योरपि शनकीवाचकवादीषदमडीकस्य मनुना घट्सम्यत्वमभिषिसं तदानादरे तु पञ्चत्वमेव घटते ।
For Private And Personal