________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
यो विधिः सोऽपूर्वविधिः । यथा यजेत स्वर्गकाम इत्यादिः । यागस्य हि स्वर्गार्थत्वं न प्रमाणान्तरण जायते, किम्वनेनैव विधिनेति भवत्ययमपूर्वविधिः।।
पचे प्राप्तस्य तु यो विधिः स नियमविधिः । यथा ब्रीहीनवहन्यादित्यादिः। अनेन हि विधिना प्रवघातस्य न वैतुष्थार्थत्वं बोध्यते, अन्वयव्यतिरेकसिद्धत्वात् । किन्तु नियमः। स चाप्राप्तांशपूरणम्, वैतुष्यस्य हि नानोपायसाध्यत्वात्। यस्यां दशायामवघातं परिहत्य उपायान्तरं ग्रहीतुमारभते तस्या दशायामवघातस्याप्राप्तत्वेन सविधानालकमप्राप्तांशपूरणमेवानन
यो विधि प्रतिपादकवाक्यम् । तथाच यागादेविधिज्ञानात् प्राक प्रत्यक्षप्रमाणेग ज्ञानसम्भवेऽपि तस्य वर्गादिफल कत्वेन ज्ञान विधि विना न जायत एवेत्थन्नाप्राप्तप्रापकत्वं विधेरिति भावः । अपूर्वविधिरिति। अपूर्वस्य प्राक् तदर्थत्वेभाननुभूतस्य विधिरित्यर्थः । उदाहरति यथेति । तत्र लक्षणं योजयति यागस्य होति ।
नियम: पाक्षिके सतीति व्याचष्टे पक्षे इति। रागाभावपक्षे इत्यर्थः । विधि: प्रापकवाक्यम् । नियमविध्युदाहरणमाह यथेति । अवान्यादिति । पवपूर्वको इन्ति. बैंतुष्यानुकूलाघातविशेषार्थः । तत्र नियमविधिलक्षणं योजयति पने हौति । वैतुष्यार्थत्वं तुपापाकरण प्रयोजनकत्वम्। अन्वयेति । अषधातस वे वैतुष्षं तप्रतिरके च सतुषत्वमिन्यन्वयष्यतिरकाभ्यामवघातस्य वैतुथं प्रति कारणताया: प्रत्यक्षप्रमाणसिद्धत्वादित्यर्थः । नियमः अवघातस्यावश्यकत्वम् । एतदेवाह स चेति । प्राप्तेति । प्राप्तांशस्य पचतीमामय अवघातस्य पूरणमसम्बन्धव्यवच्छेदरूपमवश्यमाचरणम् ।
শৰ নামনিৰাশ্যালমানগশষঘাষাল কাবী বলি: এখীৰधातस्याप्राप्तत्वसम्भव इत्यत आह वैतुष्यस्य होति। नानोपायेति । अवधतिमेव नखदखनादिनापि वैतुष्यसम्भवेन परस्परनिरपेचमानाकारण्यत्वादित्यर्थः। पकशतिमखेन तेषां कारपसात् कार्यगतवैजायाकारा न परवरज्यभिचार प्रति बोध्यम् । बहोतमायितम्। पारभवे उद्युक्त सचिननाम विधानख रूपन् । पार्ष
For Private And Personal