________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१८.
व्यायमकाबः।
पञ्च पञ्चनखा भया इत्यत्र तु लाषिकी। इतरनिहत्तिवाचकस्य पदस्याभावात् । अतएवैषा त्रिदोषग्रस्ता। दोषअयञ्च श्रुतहानिरश्रुतकल्पना प्राप्तबाधचेति ।
स्तोचात् कर्तव्य उत पवमानाख्यस्तोत्रादेवेति संशये अविशेषादनियम इति पूर्वपचे प्राने पवमाम एवेति सिद्धान्तः । तथाच दशमाध्याय चतुर्थपाद पूर्वाधिकरणात् परमेक सिद्धान्तसूत्रम्
पवमान एव स्थाता तस्मिन्बावापोहापदर्शनादिति । स्थातामावापोहापाविति शेषः । दर्शनादिति । तथाच श्रुतिः । चौणि ह वै यज्ञस्योदराषि गायत्री हहत्यनुष्टुप् च। पत्र ये वावपन्ति अतएवोह पन्तौति । पप गायत्यादिशब्देन सत्तच्छन्दका ऋच उच्यन्ते । ताश्च पवमानस्तोत्रान्तर्गताः । उदराणि प्रधामस्थानानि । पत्र पवमाने। अतएव पवमानादेव ।
सथाच यत्रावापेन वैक तसया पूरणीया स्यात् तक पकमान एव प्रकतिप्राप्तगायत्यादि. छन्दस्कानां दिस्त्रिरभ्यासेन वैकृतसङ्ख्यापूरणं कार्यम् । न तु स्तोत्रान्तरे तथाविधाभ्यासः कर्तव्यो नापि पवमाने मन्त्रान्तरसनिवेशनरूप पावापः। एवं योद्धापन वैवत सध्या रक्षीया स्यात् तत्रापि पवमानस्तोत्रादेव गायस्यादिच्छन्दस्वानां कासाशिधा परित्यागः काव्यो न तु स्तोत्रान्तरादिति भावः ।
एवञ्च पवमानस्तोत्र स्तोत्रान्तरे च पावापोहापसम्बन्धप्राप्ती पत्र येवेति पतएवेत्येवशब्दाभ्यां स्तोत्रान्तरे आवापोहापसम्बन्धी व्यावर्तते इति शाब्दी परिसीप्रति सिध्यति ।
साक्षणिकौं परिसयामाह पञ्चेति । लाचपि कौति। तथाच पवनख पदं शशकादिपञ्चकेतरपञ्चमखलाक्षणिकम् । भक्षधातुच भक्षणनिहत्तिलाचपिकः। ततस मशकादिपञ्चकेतरपञ्चनखा अभक्ष्या इति प्रसौतेः शशकादिपञ्चकेतरपशनखभक्षणनिति
যা শীঘনি ভ্রাবন্ধিী এৰিা । মুনশিদলবদ্যাধীশৰ উঃ দলি। मथाच तबाचकपदविरहऽपि तदर्थप्रतीतिलक्षणाधीनैवेति भावः ।
लाक्षणिक्या एव सदोषत्वमित्याह अतएवेति। यतो साक्षषिकपरिसयायामन्धार्थनया श्रयमाणस्य पदस्य मुख्यार्थ परित्यागेनान्यार्थकल्पनमतएवेत्यर्थः । एषा खाक्षणिको परिसध्या। विदोषग्रस्तति । एतेन श्रौतपरिसध्यायां दोपवयं मातोति दर्शितम् । मुथार्थपरिवानान्यार्थकल्पनयोरभावात्। गमाघमावस्य । शब्दशत्रिमहिना जमितत्वेन
For Private And Personal