________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न्यायप्रकाशः ।
Acharya Shri Kailashsagarsuri Gyanmandir
१८१
श्रुतस्य पचगखभचवस्त्र हानात् पश्रुतापश्चनखभक्षणनिवृत्तिकल्पनात् प्राप्तस्य चापश्ञ्चनखभक्षणस्य बाधादिति ।
दोषत्रये दोषदयं शब्दनिष्ठं प्राप्तबाधस्तु दोषोऽर्थ - निष्ठ इति दिक् । तत्सिद्धं मन्त्रैरेव स्मर्त्तव्यमिति नियमविध्याश्रयणात् न मन्त्रान्नानमनर्थकमिति । अतश्च युक्त मन्त्राणां प्रयोगसमवेतार्थस्मारकतया अर्थवत्त्वम् ।
तत्र ये मन्वा यत्र पठितास्तेषां तत्र यद्यर्थ प्रकाशनं प्रयोजनं सम्भवति तदा तत्रैव विनियोगः । येषान्तु न सम्भवति तेषां यत्र सम्भवति तत्रोत्कर्षः । यथा पूषानुमन्त्रण मन्त्राणामित्युक्तम् ।
For Private And Personal
दोषपदवाच्यत्वाभावात् । अन्यथा नौलं घटमानयेत्यच भोलपदेन घटान्तरव्यावशेखचापि घटान्तरानयनबाधस्य दोषत्वापतेः ।
etori fagulfa दोषत्रयश्चेति । श्रुतेति । श्रुतस्य शब्दप्रतिपनार्थस्व हानि: परित्याग इत्यर्थः । अणुतेति । चश्रुतस्य मन्दामतीतार्थस्य कल्पना अङ्गीकार इत्यर्थः । प्रावि । प्राप्तस्य प्रमाणविशेषेण कर्त्तव्यतया प्रतीतस्य बाधी व्यवहारव्यावर्त्तममित्यर्थः । वायणिकपरिसत्प्रायां दोषषयं योजयति श्रुतस्येति । पञ्चमखभचणस्य पञ्चपञ्चनखअक्षयस्य । हानात् परित्यागात् । पपश्चनखेति । शशकादिपञ्चकेसरपश्ञ्चनखेत्यर्थः । तेषां दोषाणां शब्दगंतत्वमगतत्वं विवेश्वयति श्रस्मिंश्चेति । दोषदयं श्रुतान्यश्रुतकल्पने । सिद्धमिति । मम्बाम्बानमनर्थकं नेति सिद्धमित्यन्वयः । अतश्चेति । मन्त्रदारा अर्थस्मरण नियमादित्यर्थः ।
मायां कुत्र प्रयोगसमयेतार्थप्रकाशनरूपार्थवत्वेन विनियोग इत्यचाह तथेति । तेषु ममध्ये | यत्र यत्प्रकरणे । तत्प्रकरणपठितानामपि मन्त्रायां तथार्थप्रका शनाख्यप्रयोजनाभावे कुचान्वय इत्यचाह येषान्विति । यत्र विकृतौ । सम्भवतीति । प्रकाशनरूपप्रयोजनमिति शेषः । तत्रोत्कर्षस्तचैव विकृतौ सम्बन्धः । उदाहरति 'यथेति । पूषेति । पूषानुमन्त्रणमन्त्रा दर्शपौर्णमासप्रकरणपठिताः किन्तु मन्त्राणां पूषपदब्रटितत्वात् दर्शपौर्णमासयीच पूर्वदैवतत्वाभावात् तत्रासमवेतार्थत्वेन तद्द्कितौ पूषया