________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१८२
न्यायप्रकारा:
येषां क्वापि न सम्भवति तदुच्चारणस्य बगत्या अदृष्टार्थखम् । सव्वथापि तु तेषां नानर्थक्यमिति ।
नामधेयानां विधेयार्थपरिच्छेदकतयार्थवत्त्वम् । तथापि उद्भिदा यजेत पशुकाम इति । अत्र हि उनिच्छब्दी यागनामधेयम्। तेन च विधेयार्थ परिच्छेदः क्रियते। अनेन हि वाक्येन अप्राप्तत्वात् फलोहेशन यागो विधीयते । यागसामान्यस्याविधेयत्वात् यागविशेष एव विधीयते। तत्र कोऽसौ यागविशेष इत्यपेक्षायान्तु उद्भिच्छब्दात् उद्भिद्रूपो याग इति
एवोत्कर्ष इत्यर्थः । इत्युक्तमिति । विनियोगविधिनिरूपणप्रकरणे लिजाप्रमाणनिरूपाय. सरे इति शेषः ।
अर्थप्रकाशनाख्यप्रयोजनासम्भवे त्वाह येषामिति । फड़ादिमन्त्राणामित्यर्थः । पदृष्टार्थत्वम् अदृष्टमाचार्थत्वम् । न त्वर्थप्रकाशनाट्यदृष्टार्थत्वमिति भावः । तथाचीनाम्--
यस्य दृष्टं न लभ्येत तस्यादृष्टप्रकल्पनमिति ।। सर्वघा दृष्टार्थत्वे भदृष्टार्थत्वे वा । तेषां निखिलमन्त्राणाम् । नानर्थक्यं न निष्पयोजनवम् ।
क्रमप्राप्तं नामधेयायवेदभागं सार्थक्यप्रतिपादनपुर:सरं निरूपयति नामधेयानामिति । विधेयेति । विधेयस्य अर्थस्य परिच्छेद कसया इतरेभ्यो व्यवच्छेदकतयेत्यर्थः । अर्थव सार्थक्यम् । तदेव दर्शयति तथाहौति । तेन उशिका ब्दरूपमामधेयेन । विधेयाति । विधेयस्य पर्थस्य यागस्य परिच्छेदो विधेयस्य तनामकत्व प्रतिपादनमुखेम यामान्तराव कैद इत्यर्थः ।
पत्र हेतुमाह अनेन होति। हि यस्मात् । यागी विधीयते यजेतेति विधिना । गमु यजेतेति सामान्य श्रुत्था किं यागसामान्य विधीयते यागविशेषो वैत्यवाह यागसामान्यखेति। अविधेयत्वात् विधैयत्वासम्भवात् । न्यूनाधिक वित्तव्ययायाससाध्यामा सन्षा यागानां पशुफलजनकत्वाङ्गीकार सम्भवति लघूपाये गुरूपायेष्वननुष्ठानलक्षणापामास्थापनेतत्र तत्र फलान्तरश्रवणाच्च पशुफलोद्देशेन यागमावस विधातुमशक्यत्वादिति भावः । अनिदूप उनि नामकः ।
For Private And Personal