________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१३०
अर्थसंग्रहः । देवतात्यप्रतिपादकम् वाक्यघटकपदमस्ति । वाकान विश्वेषां देवानां देवतात्वमाव' वोध्यते। प्रकरणेन तु आग्ने यादिष्विति प्रतिपाद्यते। अतो विश्वेषां देवानामाग्ने यादिदेवतात्वं प्रकरणादव प्राप्तम् । एवञ्च श्रुतिप्राप्त प्रकरणप्राप्तयोरतुल्यशिष्टतया न विकल्पः सम्भवति। विकल्पपक्षे एकेनापरसा पाक्षिकवाधीऽवश्याभापेयः। सचान्याय्यः प्रकरणेन श्रुतुक्तपदार्थसा वाधासम्भवादितात्पत्तिशिष्टाग्न्यादिदेवतारूपगुणसा वलीयस्तया बैश्वदेवपदसा देवतारूपगुणवोधकत्वासम्भवात् कर्मनामधेयत्वमेध । अतएवोक्तं भाष्यकतिः । “नचायं विषमशिष्टी विकल्पी भवितुमर्हति। नहि प्रकरणं श्रुतुक्तसा द्रव्यसा वाधने समर्थम्। तस्मात् कर्मनामधेय"मिति । वार्तिककाररपुक्तम् ।
गुणान्तरावरुद्धत्वान्नावकाशीगुणीऽपरः ।
विकल्पीपि न वैषम्यात् तस्मानामैव युज्यते ॥ कप्तादेव प्रागुक्तनिमित्तात् वैश्वदेवशब्दसा नामधेयत्वसिद्धौ निमित्तान्तरकल्पनायां गौरवादाह वस्तुतस्विति। तत्प्रख्यशास्त्रादेवेत्येवकारेण उत्पत्तिशिष्टगुणवलीयस्वसा नामधेयत्वकल्पनानिमित्तत्वं नास्तीति प्रतिपादितम्। असा बैश्वदेवशब्दसा। नामधेयत्वम् आने याद्यष्टयागात्मकचातुर्मासाप्रथमपर्वण प्रति शोषः ।
अवायमाशयः । अग्निहोव' जुहोतीति वाक्यस्याग्दैिवतापगुणविधायकत्वाङ्गीकार यथा सायं होमे शास्त्रान्तरेणागुिरूपदेवतायाः प्रतिपादनादनुवादकत्वम् । तत्मख्यञ्चान्यशास्त्रमिति सिद्धान्तस्त्रेण दर्शितम् । सायंहीम अनुवादकतापत्त्या अवकाशमलतमानस्य सस्य सूर्यप्रजापतिदेवतावरुद्धप्रातह)मपि नावकाशयोग्यता । अविहितदेवताके यागान्तरपि देवताविधाने प्रकरणवाधस्तथा प्रकृतेपि आग्रेयादिसङ्घान्तर्गतामिक्षायागे वैश्वदेवौमामिक्षामिति शास्त्रान्तरेण विश्वेषां देवानां देवतात्व प्राप्तया वैश्वदेवेन यजेतेत्यसा तत्र देवतारूपगुणविधायकत्वे अनुवादत्वं तत्प्रख्यशास्त्रेण द्रष्टव्यम् । श्रामिक्षायागे अवकाशमलभमानस्य तसा आग्नेयादियागसप्तकेपि नाख्यवकाशः । . शास्त्रान्तरप्राप्ताग्न्यादिदेवतावरुद्धत्वात् । अविहित
For Private And Personal