________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाश
एवञ्च वैदिकलिडादिमवणेऽपि प्रवर्तनासामान्यमक प्रती. बते। तत्र कोऽसौ व्यापार इत्यपेक्षायां प्रैषादिरूपस्मः वाभिप्रायस्थापौरुषेये वेदेऽनुपपत्तेः शब्दनिष्ठ, एक प्रेरणापरपर्याय: कश्चिद्यापार इति कल्पाते। अतश्च शब्दनिष्ठ एव प्रेरणापरपर्यायो व्यापारः शाब्दी भावना। सैव प्रवर्तनात्वेन रूपेण: विध्यर्थः इति ।
अयमेवः चार्थो “प्रभिधाभावनामाहुरन्यामिव लिङादय” इति वार्तिकस्य । अभिधीयते अनेनेति व्युत्पत्त्या अभिधाशब्देन शब्द उच्यते। तद्यापारामिका भावना लिङ्वाच्येति केचि
-
-
-
खौकिकवाक्यात सामान्यत: शक्तियह प्रदर्य वैदिकवाक्यादपि सामान्यतः शक्ति ग्रहं. प्रतिपादयति एवधेति । लिङादीत्यादिपदात् तव्यादिपरिग्रहः। ननु वैदिकलिडादिश्रवणे, सामान्यतः प्रत्यनुकूलव्यापारप्रसीतावपि. तथाविधव्यापारादर्शनादप्रामाण्यमस्तु वाका: বলব আসবি। মুলিবাৰাৰ আশাষনাম গুলা অনস্বনি। - पचैव भट्टसम्मतिमाह अयमेवेति । वार्तिकस्याभिप्राय इत्यन्धयः । अभिधाभावनापदेन कथं शाब्दी भावना लभ्यत इत्यभिधापदं व्याचष्टे अभिधीयत इति ।
वसुतस्तु अभिधापदेन शक्तिरुच्यते मुख्यत्वात् । तेन पभिधाभावनां शक्तिरूपां भावना लिङादय पाहुरिन्यर्थः । तथाच लिपदशक्तिरेव प्रवर्तकतारूपाधोधनहास पुरुषप्रवृत्तिमुत्पादयन्ती प्रवर्तनापदवाच्या भवति। सा चाभिषा शब्दनिष्ठ वृत्तिरूपत्वात् शाब्दी नावनेत्युच्यते। अतएव "अर्थात्मभावना त्वन्धा साख्यातिषु गम्यते” इत्युत्तराद्धे अर्थात्म--- भावनापर्दन पुरुषनिष्ठप्रतिरूपा हितीया भावनेत्युक्तम् । तथाच एका भावना लिशब्दनिष्ठतिरूपत्वात् भाब्दी पन्या सु. पुरुषनिष्ठ प्रतिरूपत्वादार्थीतिः वार्तिकतात्पर्यम् । सत्य निरिक्तस्य शब्दनिष्ठ तयाविषव्यापारस्थाननुभवात्। अतएवोक्तम्
जिडोऽभिधा सैव च शब्दभावना भाज्या च तवां पुरुषप्रवत्तिः ।
सम्बन्धबोधः करणं तदीयं परीचमा चागतयोपयुज्यते ॥ इति । प्रति केचिदिति। भष्टनिष्ठव्यापारविशेष; प्रवर्तनति प्रागुक्तमत केषाञ्चिदित्यर्थः ।
For Private And Personal