SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाश संहारः पर्युदासेन क्रियते इति भवति विरोधः। न. चार विधिर्नास्तीति, नञोऽनुयाजपदसम्बन्धन विधेविधायकत्वस्या ख्यापनात् । अत्र हि . पर्युदासोऽनुयाजव्यतिरिक्तविषयसमपंक आग्नेयपुरोडाशवत् । उपसंहारस्तु विधिरेवः | यञ्चात्र तन्मात्रसङ्कोचाभावानोपसंहार इति । तस्य कोऽर्थः.!, आग्नेयमात्र सङ्कोची वा सामान्यप्राप्तस्य. विशेषमात्र सङ्कोचो वा। आये अनारभ्याधीतसप्तदशत्वस्य मित्रविन्दादिप्रकरणस्थेन, सार्थ्यांपादो विरुद्धः । न त्वनयोः सायं विरोधाय । यथा एकस्य विधरुत्यत्यधिकारविधित्वमविरुद्धमिति भाषः। विरोधमुहावयति विध्यभामः इति । उपसंहारस्य विवे ापाररूपत्वात् पर्यु दासस्य विधित्वाभावेन कथं तेन विधि कार्यभूत उपसंहारः क्रियते इति विरोधी भवत्येवेति भावः। पयंदासवाक्यस्यापि विश्वित्वसाधनेन विरोधं परिहरति न चात्रेति। पत्र विधिर्नास्तौति नेव्यर्थः । कुतो विधित्वं नअ पदघटितवाक्यस्येत्यत पाह मञ इति । पाख्यापनात् स्थापनात्। मनु पर्युदासः किं विधत्ते येमास्य विधायकत्वं स्यादित्यत आह अत्र हौति । अनुयाजेति। येयजामहं करोतीति श्रुतिविहितयेयजामहकरणस्य विषयोऽनुयानंतर यागरूप. इत्येवं विषयसमर्पको विषयविधायक इत्यर्थः । भाग्ने यपुरोडाशवदिति । यथा पाग्नेयं चतुर्की करीतीत्युपसंहार: तं चतुर्दा कृत्वा पुरोडाशं वर्हिषदं करीतौति सामान्य थुत्युक्त पुरोडाशचतुर्दाकरणस्य विषय भाग्ने यपुरोडाशरूप इत्येवं विषयसमर्पक स्तथे त्यर्थः। उपसंहारस्तावदिधिरेवेत्यत्र न कश्चिहिवाह इत्याह उपसंहारस्विति । तथाच यद्युपसंहारस्य विधित्वं सिद्धं सदा सत्सादृश्यात् पर्युदासस्यापि विधित्वमेषितव्यमेवेति भावः । पूर्वमतं दूषयति यच्चेति । पत्र पयंदासस्थले । तन्मात्रसशोचाभावादिस्यत्र तत्मावसङ्गोचपदस्य अर्थप्रतिपत्तये पृच्छति तस्य कोऽर्थ इति । दूषमितुमर्थं विकल्प यति भाग्ने यमात्र इति सामान्यस्येति च । श्राद्ये उपसंहारान्ती व्यभिचार इत्याद पाद्य इति । उपमहारान्तरं प्रदर्शयति अनारोति । तथाच सप्तदश सामिधेनोरनुब्यादिति शुस्था यागविशेषमुपक्रम्य सामिधेनीसासदश्वं विहितम् । अग्निसमिन्धनार्या ऋच: सामिधेन्य इति तीवाध्यायषष्ठ पादे न्यायमाला। For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy