________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
तच सविपत्योपकारक हिविधम, उपयोच्यमाणार्थम् उपयुक्तार्थ चेति । तत्रावघातप्रोक्षणादि उपयोक्ष्यमाणार्थम्, वीहीणामुपयोच्यमाणत्वात्। प्रतिपत्तिकम इड़ाभक्षणादि उपयुक्तपुरोडाशसंस्कारकम् । उपयुक्त स्याकीर्णकरणनिवर्तकं कम्म प्रतिपत्तिकम। ___ उपयुक्तसंस्कारार्थञ्च कम उपयोक्ष्यमाणसंस्कारार्था बलम् । कत्वमपि वाच्यम् । देवताया इदं भवतु न ममेदमिति त्यागस्य यागरूपत्वेऽपि त्यज्यमानस्य हविषोऽग्निप्रक्षेपमन्तरेण पश्वादियागस्य तदपूर्वस्य चानिष्पत्तेरग्निप्रक्षेपहारण तयागनियाद कतायास्त दपूर्वनिष्पादकतायाश्चाङ्गीकार्यत्वात् । तच्चादृष्टं दृष्टञ्चार्थ जनयति । देवतायै स्वाईति होमात्म कस्य तस्य अग्निप्रक्षेपांशेनादृष्टजनकत्वात्, देवताया इदं भवखित्युद्देशपरेण देवतायै इत्यंशेन देवताम्मरणरूपदृष्टप्रयोजनजनकत्वाच्च । तस्मादशमेदेन दृष्टार्थमदृष्टार्थचे ति न्यायमिति। सनिपत्योपकारकस्य नामान्तरमप्यार इदमेवेति ।
सग्निपत्योपकारक विभजति तश्चेति । उपयोक्ष्यमाणार्थं यस्य विनियोगः पश्चात भविष्यति तदुपकारकम् । उपयुक्तार्थं यस्य विनियोगी जातस्तदर्थम्। उपयोक्ष्यमाणत्वात् विनियोक्ष्यमाणत्वात् । उपयुक्तार्थमुदाहरति प्रतिपनौति । प्रधानोपयोगिवस्तुनः सम्बन्ध उपयोगानन्तरं यत्कर्म विहितं तदित्यर्थः । सत्किमित्यवाह इड़ाभक्षणादौति । धड़ा दर्शपौर्णमासयोः पुरोडाविशेषस्तक्षणम्। यजमानपञ्च मा इड़ां भचयतीति श्रुतेः। श्रादिना खिष्टकदादिपरिग्रहः। तस्योपयुक्तार्थत्वं कथं सिध्यतीत्यवाह उपयुक्ततेति। उपयुत्तस्य यज्ञे विनियुकस्य पुरीडाशस्य संस्कारकमित्यर्थः । ननु क्तप्रयोजनस्य संस्कारापेक्षत्वाभावात् कथमस्थोपयुक्त संस्कारार्थ त्वसम्भव इत्यत पार पाकीणेति । कतप्रयोजनानां यजियद्रव्याणामवशिष्टैर्यागस्थानमाकोण क्रियते तनिवर्त कमित्यर्थः । अतएव चतुर्थाध्यायदितीयपाद शास्त्रदीपिकायां पूर्व पक्षसिद्धान्तलीको
न द्रव्यस्य कृतार्थस्य संस्कारण प्रयोजनम् । प्रतिपत्तिरती भयमिडाविष्ट कदादि च ॥ हातार्थमपि तु द्रव्यमाकीर्ण करमित्यतः ।
प्रतिपत्तिमपेक्षेत तबिधानमती वरम् ॥ इति । दुलमिति । अतएव शास्त्रदीपिका। उपयुक्तस्य संस्कारादुपयोज्यस्य संस्किया।
For Private And Personal