SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। उपयुक्तापक्षया उपयोक्ष्यमाण भत्यादरात् । अतएव प्रायणीय. निष्कासे उदयनीयमनुनिर्वपतीत्यत्र निष्कासस्य निवापार्थत्वं न तु तस्य तदर्थत्वम् । निष्कासस्योपयुक्त त्वादित्युक्तमेकादशे । तच्च सन्निपत्योपकारकमारादुपकारकाइलीयः । नन्ववघातादि भवतु बलीयः, तस्य दृष्टार्थत्वात् । पारादुपकारकस्य चादृष्टार्थत्वात् दृष्टे सम्भवत्यदृष्टस्यान्याय्यत्वात् । प्रोक्ष. णादि सन्निपत्योपकारकन्तु कथं बलीयः उभयोरदृष्टार्थत्वात् । किञ्च आरादुपकारकं साक्षाप्रधानाङ्गम् । तस्यान्योद्देशेना. गरीयसीत्यादि। अत्यादरादिति । उपयोक्ष्यमाण संस्काराभावे पसंस्कृतद्रव्येण कृतख यागस्यानिष्पत्ति: । उपयुक्त संस्काराभावे अङ्ग विशेषानिष्पत्तिरित्ये वात्यादरवीजम् । अतएवेति । उपयुक्त संस्कारार्यस्य उपयोक्ष्यमाण संस्कारार्थाटुर्बलत्यादिवेत्यर्थः । प्रायणी येति। अयमत्र विस्त रः । ज्योतिष्टोम प्राय णीय उदयनीय शेति चरुदयमस्ति । तत्र प्रायवीयचरीभीण्डलिप्तशेषांशो निकासः । उदयनीयवरुन हविष्यरूपः । तत्रैवं श्रूयते, प्राय गो यस्य निष्कासे उदयनीय मनुनि पतीति। पत्र संशयः। प्रायशीयनिष्कास उदयनी यनि पसंयोगः किं प्रायणीयनिष्कामस्य भूतीपयोगस्य प्रतिपत्तिरूपः । किं वा उदयनीयनिर्वापस्य भायुपयोगस्य प्रायणीयनिष्काससंयोगरूपसंस्कारार्थः । पत्र प्राय पोयनिष्कासन्य प्रतिपत्तिरूपत्वे उपयुन संस्कारार्थत्वं स्यात् । उदयनीयस्य प्रायगीयनिष्कासमं योगरूपसंस्कारार्थत्वे उपयोक्ष्यमाणा संस्कारार्थत्वं स्यात्। एवञ्च उपयुक्तार्थापेक्षया उपयोक्ष्यमाणार्थस्य बलीयतया भूतीपयोगस्य निष्कासस्य उदयनीयसंस्कारार्थव. मेव । न तूदयनीयसंयोगस्य निष्कास प्रतिपत्त्यर्थत्वमित्येकादशाध्यायद्वितीयपाद न्यायमालादी सिद्धान्ति तम् । सच्चेति । त्रिविधर्मवेत्यर्थः । अथादृष्टायांपेक्षया दृष्टार्थस्यावघातादेबलवत्ताया न्याय्यतया अदृष्टार्थादारादुपकार कात् दृष्टार्थसन्नि पत्योपकारक स्थावघानादबलवत्त्वमस्तु । मोक्षणादिरूपस्यादृष्टार्थ सन्निपत्योपकारकस्य तु कथं बलवत्त्वसम्भवः । इयोरेवादृष्टार्थत्वाविशेषादिति शसते नन्विति । उक्ता थें युक्त्यनरमाह किच्चेति । बझाङ्गापिचया प्रधामाङ्गस्य For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy