________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः ।
र्थान्येव । क्रियारूपाणि च द्विविधानि, गुणकर्माणि प्रधान कर्माणि च । एतान्येव सविपत्योपकारकाणि पारादुपकारकाणि चोयन्ते । तत्र कमाङ्गद्रव्याद्युद्देशन विधीयमानं कर्म सन्निपत्योपकारकम् । यथावघातप्रोक्षणादि। तच्च दृष्टार्थमदृष्टार्थ दृष्टादृष्टार्थञ्च । दृष्टार्थमवघातादि। अदृष्टार्थ प्रोक्ष. णादि। दृष्टादृष्टार्थ पशुपुरोडाशयागादि । तद्धि द्रव्यत्यागांशेनादृष्टं देवतोडेशन च देवतास्मरणं दृष्टं करोति। इदमेव चारयि कर्मे त्युच्यते ।
क्रियाकपाणि विभनति क्रियारूपाणौति। गुणकर्माणि अङ्गभूतद्रव्यादिसम्बन्धिकर्माणि। प्रधानकर्माणि प्रधानोपकारक कर्माणि। एतान्येवेति। एवकारात् क्रियारूपयोर्गुण कर्मप्रधानकर्मपोरेव यथाक्रमं सन्निपत्योपकारकारादुपकारकसंज्ञे, न तु सिद्धरूपाणां नातिद्रव्यादीमा, तेषां साचादेव यागशरीरघट कतया यागस्वरूपनिर्वाहकत्वेन उपकारकत्वमात्रमिति सिध्यति । सन्निपत्येति । सन्निपत्य द्रव्यादिहारण यागशरीरघटकीभूय उपकारकाशि यागजन्यापूर्वोपयोगौनौत्यर्थः । सन्निपत्योपकारकं लक्ष्यति कागति । तत्स्वरूपमाह पवघातप्रोक्षणादौति । बौहीनवहन्ति नौहीन् प्रोचतीत्यादिश्रुतिविहितेत्यर्थः । 'पादिना पेषणादिपरियही मन्त्रपरिग्रहश्च । तस्य प्रयोजनभेदेन हैविध्यमाह तञ्चेति । दृष्टार्थ दृष्ट फलकम् । एवमन्यत्रापि। पवघातादौति । अवघातस वैतुष्यरूपलौकिकप्रयोजनकत्वात् । पोचणादौत्यादिना ग्रहं संभाष्टौंति सम्मावनपरिग्रहः। तम ब्रौद्यादिसंस्काररूपालौकिक प्रयोजनकलात् । पशुपुरीडाशयागादौति । पत्र यागपदं होमपरम् । पादिना सोमयागपरिग्रहः। होमन देवतोद्देशे. नानिमचेपावच्छिन्नद्रव्यत्यागरूपः । दृष्टादृष्टार्थत्वमुपपादयति तद्वौति । द्रव्यत्यागांशेन पनिप्रक्षेपांशेन । पदृष्टं धागजन्यमपूर्वम्। करीतौति परेशान्वयः । देवतोद्देशेन पसकस्य इदं भववित्य भिसन्धानेन । दृष्टमिति । देवताया इदं भववित्यभिसन्धाने कते देवतागरणव जायमानस्य सर्वलोकानुभवसिद्धत्वादिति भावः ।
अयमत्र सुव्यक्तोऽभिप्रायः । यागाजपश्चादिद्रव्योद्देशेनाप्रिप्रक्षेपविधानादग्निप्रक्षेपस्य गुणकर्मन्यम्। द्रव्यहारा यागशरीरघटकतया यानजन्यापूर्वोपयोगिवेग सविपत्योपकार
For Private And Personal