SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। तदेवं निरूपितानि सझेपतः श्रुत्यादीनि षट् प्रमाणानि । एतत्महकतेन विनियोगविधिना समिदादिभिरुपकत्य दर्शपौर्णमासाभ्यां स्वर्गकामो यजेतेत्येवंरूपेण यानि विनियुज्यन्ते तान्यङ्गानि हिविधानि, सिद्धरूपाणि क्रियारूपाणि चेति। .. तत्र सिद्धरूपाणि जातिद्रव्यसङ्ख्यादीनि । तानि च दृष्टा प्रत्ययस्य वैदिकलौकिकोभयशब्दनिष्पादनोपयोगितया तनिष्पादितशब्दस्य लौकिकसमाख्यात्वम्। वैदिकशब्दमावनिपादनोपयोगि प्रत्ययनिष्यनस्यैव वैदिकसमाख्यात्वात् । पत्रायमाशयः। याज्यापुरोऽनुवाकपाठादयो धर्मा ऋग्वेदै विहिताः । दोहननिर्वापादयो यजुर्वेद । प्राज्यस्तोषपाठादयः सामवेदे। तत्र एतस्यैव ऋत्विज एते धर्मा इति नियामकाभावात् येन केनचितिजा यः कश्चिद्धर्मोऽनुष्ठेय इत्यनियमः प्राप्नोति । तथा हौषमाध्वय वमौगात्रमित्येता: समाख्याच श्रूयन्ते । ताभिश्च लौकिकसमाख्याभिः ऋग्वेदिना ऋविना कर्तव्यं होत्रम् । यजुर्वेदिना ऋत्विना कर्तव्यमाध्वययम् । सामवेदिना ऋत्विना कर्तव्यमौगात्रमित्येव प्रतीयते न तु कर्तव्य कर्मस्वरूपम् । पत पाकासावशात् ऋग्वं दीक्तं कर्म हौत्रम् । यजुवेदोक्तं कर्म प्राध्वयंवम् । सामवेदोक्तं कर्म बौदावमिति नलडेदोक्तं कर्म हौत्रादिकमिति नियमः, प्रमाणान्तरविरोधाभावात्। एवमेव न्यायमाला- तीयाध्यायटतीयपाद सिद्धान्तितम्। सद्धप इति नानास्थानस्थानामेकत्र स्थापनमित्यर्थः । श्रुतिलिङ्गादिप्रमाणनिरूपणमुपसंहरति तदेवमिति। एतस्य विधः सहकारिभूतानि षट प्रमाणामीत्यनेन श्रुतिलिजादौना यहिनियोगविधैः सहकारित्वमुक्तं तदुपसंहरन् विनियोगविधिप्रतिपाद्यानामशानां हैविध्यमाह एतत्महकतेति। समिदादिभिः समिधी यतीत्यायुक्त समियागादिभिः। हैविध्यं प्रतिपादयति सिडेवि । क्रियेति च । सिद्धरूपाणि कर्तृप्रयत्नासाध्यस्वरूपाणि। क्रियारूपाणि कर्तृप्रयवसाध्यस्वरूपाणि । ____तानि दर्शयति तत्रेति । जातिवसन्ते ब्राह्मणोऽग्रीनादधीतेत्यादिश्रुतिबोधितब्राह्मण त्वादिः । द्रव्यं ब्रीहिभिर्यजतेत्यादिश्रुतिप्रतीतो यादि । सङ्ख्या भाग्नेयोऽष्टाकपाल इत्यादावष्टत्वादिरूपा। पादिना शेतमालभेतेत्यादिगुण परिग्रहः। दृष्टार्थानि यागखरूपनिर्वाहकतया दृष्टोपकाराणि । नातिरेकेण यागस्वरूपानिपत्ते सत्प्रयोजनस्य दृष्टत्व. मेव न त्वनुमेयमित्येवकारार्थः। For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy