SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशा समाख्या यौगिकः शब्दः । सा च हिविधा, वैदिकी लौकिकी च। तत्र होतचमसभक्षणागलं होचमस इति वैदिकसमाख्यया। अध्वर्योस्तत्तत्पदाङ्गत्वं लौकिक्या आवर्यवमिति समाख्ययेति सङ्क्षपः । समाख्या निक्ति समाख्येति । यौगिकः अनेकपदयोगादर्थप्रत्यायक: । अतएवीर योगबलं समाख्येति । ता विभजति सेति । वैदिको वैदिक शब्दमात्रीपयोगियोगनिष्पना। स्लोकिको तदितरा। चमसभक्षणा त्वं चमस करण कसोमभक्षणोपयोगित्वम् । होट चमस इतीति । अयमभिप्रायः । ज्योतिष्टोमे सोमी भक्षणीयो न वेति संशयः । यद्यप्येवं श्रूयते "प्रैतु होतुशमसः, प्र ब्रह्मणः, प्रोगात गां, प्र यजमानस्य, प्रयन्तु सदस्या निति” तत्रापि चमससम्बन्ध एव होतु: प्रतीयते न सोमभक्षयम् । तत्र प्रमाणाभावान भक्षणीयः सीम इति पूर्वपचे प्राप्त हतीयाध्यायपञ्चमपाद सिद्धान्तसूत्रम् चमसेषु समाख्यानात् संयोगस्य तनिमित्तत्वादिति । होतुश्चमसेन सम्बन्धस्य भक्षणनिमित्त त्वात् चमसेषु भवपमस्येव । कुतः, समाख्यानात चममशब्दस्य भक्षणपात्रत्वेन यौगिकत्वादित्यर्थः। तथाहि, चमिभक्षणार्थः । तस्मात् चमति भचयति अम्मिनित्यौपादिको असच्प्रत्ययः । अस्य योगस्य वैदिकशब्दमात्रीपयोगितया भक्षणाधिकरणबोध कश्चमसशब्दो वैदिको समाख्या। यूपषोडशिग्रहादिशब्दवत् चमसशब्दोऽपि वैदिक एव, न लोकव्यवहारोपयोगी। नहि चमसादिनामान: केचित्पदार्था लोकव्यवहारार्थी विद्यन्ते। तथाच समाख्यया होतुर्भक्षणाधिकरणत्वावगमात् भक्षणं प्रतीयते । मनु भक्षणमेव प्रतीयते न सोमस्येति चेन्न। सीमचमस इति समाख्याया फि श्रवणात्। नया हि सोमभक्षणपात्रता प्रतीयते । इयं समाख्या लौकिकी। इत्यञ्च वैदिकलौकिकसमाल्याभ्यां चमसस्य होटकर्तृकभक्षणपात्रत्वं सीमका कभक्षणपाचत्वचेस्यवधारणात् होतुश्चमसस्थितसोमभक्षणं सिध्यति । पतएव “स यदि राजन्यं वैश्यं वा यांन. येत्, स यदि सोमं न विभवयिषेत् न्यग्रोधस्तिभी राहत्य ताः सम्पिथ्य दधनि उन्मज्य तस्मै भक्ष्यं प्रयच्छे दिति भाष्यत श्रुत्या अब्राझ पयाजने सीमभक्षणप्रतिषेध उपपद्यते । लौकिक समाख्योदाहरणमा अध्वर्योरिति । तत्तत्पदार्थानत्वं यजुवेंदविहित कर्मानुष्ठात् त्वम्। लौकिक्या इति । अध्वर्योः कर्म पाध्वयवमिति कर्मार्थत हिल For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy