________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३६
अर्थसंग्रहः ।
होमसम्बन्वं विधत्ते दना होमं भावयेदिति । गुणविधी धात्वर्थस्य साध्यत्वेनान्वयः।
क्वचिदाश्रयत्वेनापि। यथा दन्नेन्द्रियकामस्य जुहुयादिति। अत्र दधिकरणत्वेनेन्द्रियं भावयेत्। तच्च किनिष्ठमित्याकाङ्कायां सन्निधिप्राप्तहोम आश्रयत्वेनान्वे ति। वीधनप्रकारमाह दने ति। होम भावयेदिति।।
भावनैव हि भावान फलेना तुमर्हति ।
धात्वर्थः करणं तव लाघवात् सन्निकर्षत इतुके : प्राप्ताया धात्वर्यसा करणतायाः कथमव वाध: समादितात आह गुणविधीचेति । साध्यत्वेन भाव्यत्वेन। अयमाशयः । विधिप्रतायनेष्टसाव भावात्वमवगम्यते । उत्पत्तिविध्यववोधात् प्राक् च कर्मरूपतया द्दिष्टसा धात्वर्थमा न भावात्वसम्भवः । अत उत्पत्ताधिकारविध्यारेव धात्वर्थसा करणत्वेनान्वयः खौलतः । तव करणविशेषाश्रवणाच्च । गुणविधौतु उत्पत्तिविधिना धात्वर्थसंप्रष्टसाधनतायां प्रतिपादिताया सतधामन्ये च्छाधीनेच्छाविषयतया ईमिततमत्वात् सन्निधानात् विधौ फलान्तराश्रवणञ्च साध्यतयैवान्वयौ न्याय्यः । करणाकासातु करणतावोधकसृतीयान्तपदेनैव निवृत्ते न करणत्वेन । अन्यथा दधिमता यागनेष्टं भावयेदितान्वये अङ्गीक्रियमाणे दविपदे मत्वर्थलक्षणाप्रसङ्गः। तृतीयाश्रुतिवीधितां दध्न: करणतामिष्टत्वेनोपस्थितसा धात्वर्थसा भाव्यताचीपेक्ष्यः धात्वर्थसा करणत्वकल्पने दृष्टान्तरसा भाव्यत्वकल्पने च महत् गौरवं समादिति। अतएव यत्र गुणविधाविष्टविशेष श्रवणमस्ति तव धात्वर्थसा भाव्यत्वाभावपि न करण त्वेनान्वयः करणान्तरश्रवणात्। किन्तु आश्रयत्वेनैवेत्याह क्वचिदिति। सदुदाहरण माह यथेति । इन्द्रिय कामस्य यजमानस्य । जुहुयात् ऋविगितिशेषः । तदन्वयवोधप्रकार प्रतिपादयति अवेति। दधीति । दधिकरण वेन दनः करणत्वेन। तच्च दनः करणत्वन । किं निष्ठ' किमाश्रितम् । आश्रयन्वे नेति । एवञ्च होमाथि तेन च: करण लेनेन्द्रियं भावयेदितिवोधात
For Private And Personal