________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
एतसा विधेः सहकारिभूतानि षट् प्रमाणानि । श्रुति लिङ्गवाक्यप्रकरणस्थानसमाख्यारूपाणि । एतत् सहकतेनानेन विधिना अङ्गत्वं परोद्देशप्रवृत्तवतिसाध्यत्वरूपं पाराापरपयायं ज्ञाप्यते।
अविच्छिन्ने कथम्भावे यत् प्रधानस्य पठ्यते । अविज्ञातफलं कर्म तस्य प्रकरणागतेत्यनेन न विरोधः। अविज्ञातफलमियनेन प्रधानानाश्रितसागस्य निष्फलत्वाभिधानात् । प्रनतेतु प्रधानाश्रिताङ्गस्य व तज्जनकतापतीतेः ।
एतस्य विनियोगवित्रेः । सहकारिभूतानि अङ्गप्रधानसम्बन्धवीधने सहकारिकारणरूपाणि। प्रमाणाणि नाना निर्दिशति श्रुतीति। तेषां सहकारिकारणां विशदयति एतदिति। एतत् सहकतेन श्रुत्याद्यन्यतमप्रमाणसहकतेन । अनेन विधिना विनियोगविधिना। परोई शेति । परोह शेन प्रधानकर्मण उपकारीद्देशन प्रवृत्तसा पुरुषस्य कृतिसाध्यत्वं क्रियमाणत्वम् । पारार्थोति। पाराथामेवापरपर्यायी वाचकान्तर यस्य तत्। तथाच परीद्देशेन क्रियमाणत्वं पाराथामित्यनान्तरम् । तथाचोक्तम्।
परोई शप्रहात्तिश्च पारार्थमभिधीयत इति ।। अतएव तृतीयाध्यायप्रथमपाद "शेषः परार्थत्वा दिति सूत्रव्याख्यायां "यः परस्योपकार वर्तते स शेष" इति भाष्यम्। शेषत्वमेवाङ्गत्वं तदुक्तं वार्तिककृतिः ।
यत्तु शेषः परार्थत्वादित्यनन्तरलक्षणम् ।
तदङ्गवसा वाच्यत्वादादौ तन्मात्रगोचरम् ॥ व्याख्यातञ्चेदं स्वयमेव । अङ्गकपः शेष एतल्लक्षणगोचरः परार्थत्वहेतुक इति । अब अङ्गस्य शेषसंज्ञत्वकीर्तनादेव प्रधानस्य शेषित्वं प्रतिपादितमिति शेषिलक्षणं न पृथगभिहितम् । तदप्युक्त वार्तिककारैः । शेषलक्षणमात्रोक्तावात् स्यालेषिलक्षणम् । अतः शेषः परार्थत्वादिताक्त शेषलक्षणम्॥
ज्ञाप्यते वीध्यते। तथाच विनियोगविधिना - कश्चित् श्रुतिसहकारण कचिनिङ्गादिसहकारेणाङ्गत्वं प्रतिपाद्यत इतिभावः ।
For Private And Personal