________________
Shri Mahavir Jain Aradhana Kendra
३८
www.kobatirth.org
अर्थसंग्रहः ।
Acharya Shri Kailashsagarsuri Gyanmandir
तत्र निरपेक्षीरवः श्रुतिः । अभिधात्री विनियोक्ती चेति ।
तत्राद्या लिङाद्यात्मिका । द्वितीया ब्रीह्मादिश्रुतिः । यस्य च शब्दस्य श्रवणादेव सम्बन्धः प्रतीयते सा विनियोक्ती ।
साच त्रिविधा विधात्री
श्रुतिं लचयति तत्रेति । तेषूत ेषु प्रमाणेषु मध्ये । यद्यपि यदर्थाभिधानं शब्दसा श्रवणमाचादेषावगम्यते स श्रुत्यावगम्यते । श्रवणं श्रुतिरिति भाष्यकारा - स्तथापि तदभिहितो भाबी द्रव्यवत् प्रकाशत इति न्यायात् श्रवणमात्र पार्थप्रतप्रायकशब्दपि विपदप्रयोगादाह निरपेच इति । निरपेच: स्वार्थप्रतिपादने पदान्तरा कानरहितो यो रवः शब्दः सा श्रुतिरित्यर्थः । तथाचोक्तम् ।
अभिधातु' पदेऽन्यस्मिनिरपेक्षरवः श्रुतिरिति । श्रुतिं विभजति साचेति ।
यच्छब्दस्प्रोक्तिसामर्थ्यं तल्लिङ्गं विविधा श्रुतिः । विवाक्तिविनियोगाख्या वाक्यन्तु प्राङ् निदर्शितमिति
वार्त्तिककारः श्रुतेस्तैर्विध्याभिधानादाह त्रिविधेति । विधात्री प्रवर्त्तयित्री | वार्त्तिके तव विधिपदप्रयोगात् । वार्त्तिके उक्तिपदं मुख्यपरप्रकृत्यभिप्रायमत चाह अभिधावति । अभिधया खार्थं प्रतिपादयन्तीत्यर्थः । विनियोक्ती प्रधानेष्वङ्गसम्बन्ध' बोधयन्ती । तासां स्वरूपमुपदर्शयति तच त्यादिना । लिङग यात्मिकेति । दिना विध्यर्थप्रत्ययान्तरसा ग्रहणम् । लिङादीनां शब्दान्तरमेरपेण प्रवर्त्तनारूप- स्वार्थप्रतिपादनद्दारा प्रवर्त्तकत्वात् । ब्रौयादीत्यादिपदेन मुख्यार्थपरा अन्ये प्रातिपदिका धातवश्व प्रकृतिरूपा उच्यन्ते । प्रत्ययानां विधिपदेन विनियोगपदेन चोक्तत्वात् । तेषामपि स्वस्वार्थबोधने शब्दान्तरनिरपेचत्वात् । तृतीयविभागसप्र खरूपमाह यसाचेति । श्रवणादेव शब्दान्तरापेचां विना । सम्बन्ध उपकारकत्वम्
For Private And Personal