________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
एकाभिधानरूपा
सापि त्रिविधा | विभक्तिरूपा एकपदरूपा चेति । तत्र विभक्तिश्रुत्या अङ्गत्व यथा व्रीहिभिर्यजेतेति । तृतीयाश्रुत्या ब्रोहीणां यागाङ्गत्वम् । तदपि पुरोडाशप्रकृतितया । यथा पशोई दयादिरूपहविः
For Private And Personal
-
antarयाः पुनस्त्र वि यमाह arafa | विभक्तिरुपा प्रथमादिविभक्तिरूपा । लिङाद्याख्यातविभक्तौनामभिधायी पदार्थत्वात् । एकाभिधानरूपा एकोक्तिरूपा । एकपदरूपेति । अव पदशब्दः सुप्तिङन्त पदमिति व्याकरणस्मतिवीधितपदपरः । तथाच एकं यत्पदं सुबन्त' तिङन्त वा तद्रूपा श्रुतिरित्यर्थः ।
विभक्तिरूपां विनियोक्तमुदाहरति तर्षति । तासु विनियोगश्रु तिष्वितार्थः । व्रीहिभिर्यजेतेति । wa यद्यपि लिङा प्रदर्श' माप्रतीतिर्विधावना श्रुतधा जायते । व्रौहिशब्देन च शसप्रविशेषसा यजिनाच कविशेषसा प्रतीतिरभिधाच्या श्रुता । तत्तदर्थप्रतप्रायने शब्दान्तरनिरपेचत्वात् । तथापि तयोः श्रुतयोरनायासगम्यतया affभftaararer तदुदाहरणत्वममुक्ता विभक्तिरूपविनियोगश्रुतुप्रदाहरणत्वमुक्तम् । इदानों तदुपपादयति टतीयाश्रुत्येति । यागाङ्गल यागोपकारकत्वम् । tfsfभfरतिवाक्येन ब्रौहिभिर्यागं भावयेदिति व्रोहीयां यागं प्रतिकरणत्वावगमात् करणत्वसा च कारणताविशेषत्वात् यागोपकारकत्वं व्यक्तमेवेतिभावः । ननु पुरोडाशेन यजेतेतिश्रुता पुरोडाशसे व हवातया यागोपकारकत्वं श्रुतं तत्कथं व्रीहौणां यागाङ्गत्वमुच्यते । तेषां पुरोडाशोपकारकत्वमेव न्याय्यमितात चाह तदपीति । ब्रौहोणां यागाङ्गत्वमपौतार्थः । पुरोडाशप्रकृतितया पुरोडाशोपादानकारणतया । तथाच व्रीहोणां साचात् पुरोडाशोपकारकत्वेपि परम्परया यागोपकारकत्वमितिभावः । परम्परोपकार काणामुपकारकत्वव्यवहारे दृष्टान्तमाह यथेति । पशोरिति यागाङ्गत्वमिति परेणान्वयः । हृदयादीति । ज्योतिष्टोमे श्रूयते । यो दौचिती यदग्रौषोमौर्य पशुमालभेतेति । तचदं समामनन्ति "हृदयप्राये श्रवद्यति अथ जिह्वाया अथ वचस" इति ।
अनया श्रुता