________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
३.५
वोत्पत्तिविधिः स्यात् । तथाचाग्निहोत्रं जुहोतीति वाक्य
मनर्थकं स्यात् ।
अङ्गप्रधानसम्बन्धबोधकोविधिर्विनियोगविधिः । यथा दना जुहोतीति । सहि तृतीयया प्रतिपचाङ्गभावस्य दनो
इष्टापत्तौ दोषमाह तथाचेति । उरुत्पत्तिविधित्वाभावे चेत्यर्थः । अनर्थकमिति । देवताविधायकत्वस्य प्राक् निराकृतत्वात् गुणान्तर विधायकत्वासम्भवान्तेति भावः । न च दना जुहोतीतही मस्त्र नाममात्रविधायकत्वमसेप्रति वाच्यम् ।
अनुवादामनुक्ता तु न विधेयमुदीरयेत् ।
नह्यलम्मास्पदं किञ्चित् कुत्रचित् प्रतितिष्ठतीति.
न्यायेन यत्व कर्मणि किञ्चिद्दिधातव्यं तदनुवादस्यावश्यकतयाः श्रय होमविशेषानु - वादविरहेण दना जुहोतो कहोमनामविधायकत्वानवगमात् । अनुक्तनामकहोममावस्प्राग्निहोत्रनामतापत्तेश्च । दध्ना जुहोतीत्यस्योत्पत्तिविधित्वे उत्पत्तिशिष्ट दधिद्रव्यावरुद्धं तत्र कर्म्मणि पयसा जुहोतीत्यसा गुणविधित्वासम्भवात् प्रधानविध्यन्तरत्वापत्तिरपि द्रष्टव्या । freta' जुहोतीत्यस्त्रोत्पत्तिविधित्वेतु यदग्नये च प्रजापतये च सायं जुहोति यत् सूय्याय च प्रजापतये च प्रातर्जुहोति दना जुहोति पयसा जुहोतीत्यादिश्रुतिबोधितानामङ्गानां खले कपोतन्यायेन युगपदेव प्रकृते अग्निहोवाख्यळे कर्म्मणि सम्बन्धान्न वाक्यभेदादिसम्भवः । अतः साधूक्तमग्निहोत्र' जुहोतोत्यसोत्पत्तिविधित्वमिति ।
क्रमप्राप्त' विनियोगविधिं लचयति श्रङ्गेति । अङ्ग प्रधानयोर्यः सम्बन्ध उपकारकोपकार्य्यभावस्तद्बोधक इतार्थः । सम्बन्धवोधकत्वमुपपादयति यथेति । स विनि
योगविधिः । हि यस्मात् । तृतौयेति । aateer तृतीयाविभक्त्या प्रतिपन्न:
करणताप्रतीतिवलावगतो अङ्गभाव उपकारकभावी यस तादृशसा दनी दधिद्रव्यसत्र होमसम्बन्ध' होमोपकारकत्वसम्बन्ध'. विधत्ते वोधयतीतार्थः ।
For Private And Personal