________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३४
अर्थसंग्रहः ।
ननु यागस्य हे रूपे द्रव्यं देवताच । तथाच रूपाश्रवणे अग्निहोत्रं जुहोतीति कथमुत्पत्तिविधिः । अग्निहोत्रशब्दस्य तत्प्रख्यन्यायेन नामधेयत्वादिति चेन्न । रुपाश्रवणेप्यस्योत् पत्तिविधित्वात् । अन्यथा रूपश्रवणात् दध्ना जुहोतीत्ययमे
Acharya Shri Kailashsagarsuri Gyanmandir
कर्मखरूपमाaatधक इत्यव स्वरूपपदस्य रूपमातपरत्वमाकलय्य वादौ शङ्कते
नन्विति । रूपाश्रवणे द्रव्यदेवतयोरश्रममे । werfulaपदादग्निदेवताकत्व
प्रतीतेर्देवतारूपरूपश्रवणादेवास्योत्पत्तिविधित्व सुघटमेवेत्यत आह अग्निहोत्रपदयति । तत्प्रखान्यायेन " तत्प्रखाञ्चान्यशास्त्र " मिति प्रथमाध्यायचतुर्थपादीयसूर्य ण । नामधेयत्वादिति । अग्निहोवादिशब्दानां यागनामधेयताधिकरणे हि अमये होमस्मिन्निति वात्पत्त्या अग्निहोत्रपदस्य देवतारूपगुणविधायकत्त्वमाशय तत्प्रखाञ्चान्यशास्त्रमिति सूत्रेण सिद्धान्तितम् । यस्मादन्यशास्त्र' यदप्रये च प्रजापतये -च सायं जुहोतीतिशास्त्रान्तरं तत्प्रखा तं भवता विधातुमिष्टं देवतारूपं गुणं प्रचष्टे वोधयति तमान्नायं गुणविधिः । किन्तु कर्त्मनामधेयवोधकः प्रधानविधिरेवेति । वार्त्तिकनह्निरपुप्रक्तम् ।
fafefore गुणप्रापि शास्त्रमन्यद् यतस्विह ।
care प्रापणं व्यर्थमिति नामत्वमिष्यतइति ।
तथाच
एवं हृढ़ीकृतां वादिन: शङ्कां निराकरोति नेति । रुपाश्रवणे पीति । *स्वरूपेत्यव स्वरूपपदं रूपमावपरमित्येषा बुद्धिसे माभूत् । किन्तु कर्म्मणो विशेषप्रतिपत्तिहेतुभूतधर्म्ममावपरम् । एवञ्च द्रव्य देवतात्मकरूपस्येव नाम्नोपि विशेष प्रतिपत्तिप्रयोजकत्वात् तद्दोधकतयैवास्य कर्मस्वरूपवीधकत्वरूपोत्पत्तिविधित्वमन्तुममिति भावः । स्वरूपपदस्य रूपमात्रपरत्वे बाधकमाह अन्यथेति । द्रव्यदेवताप्रकाशकवाक्यस्यैवोत्पत्तिविधित्वाङ्गीकारे इत्यर्थः । रूपश्रवणात् दधिरूपद्रव्यश्रवणात् । अयमेवेत्येवकारेण अग्रिहोत्रं जुहोतोतिविधेय त्पत्तिविधित्वव्यवच्छेदः !
For Private And Personal