________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
वस्तुतस्तु प्राप्तबाध एवायम् । न च खादिरत्वस्य चोदकाविषयत्वेन प्रात्यभावात् कथं तहाध: प्राप्तबाधः। तहिषयले वा तेनैव निराकाइत्वाबौदुम्बरत्वस्य प्रकरणं विनियोजकं
मानबाध एक भवतीति तथोक्तम्। नबसौ बाध: कदाचिदप्यमाप्तबाधो न स्यादिति तदभिप्राय रति भावः ।
লৰ নালীলাঘবিনিমুনমলানলি লাইল অতি সার্বীয়সলামप्रमापविनियुक्तस्य ग्रहणं यदि वा सानीयप्रमाणविनियुक्तराङ्गग्रहणं क्रियते उभयथापि श्रुत्यादिविनियुक्तेन लिङ्गादिविमियुक्त बाधस्य अप्राप्तबाधत्वानुपपत्तिः। लिङ्गादीनामपि নাহ্মসমাঘল সম্বিনিযুকাও বাসাবৰসাৰিলিযুকালাম। মীয়प्रमाणविनियु नी तरत्वामावाच्च । तथात् युतिविनियुक्तोम लिङ्गादिविनियुक्तस्य, लिङ्गবিলিযুরূল কাহিবিলিযু, আক্ষ বিনিমুল সাবিলিল, সন্ধনিলিयुक्तेन स्थानादिविनियुक्तास्य, स्थानविनियुक्तेन च समाख्यायिनियुक्तस्य बाधनमिति विशेष কষ কালীঘসাঘাষনাঘবিলিযুরূল মসলাযুবিনিম্বুজ ধনলিশি सामान्यरूपेण वा वक्तव्यम् । तथा सति प्रकरणविनियुक्न स्थानसमाख्याविनियुक्तबाधनमेवाप्राप्त बाधत्वं घटते, न बतिर्दशप्राप्तबाधस्य ।
यत् पुनरुक्तं नहि वैकतेन प्राकृत बाध: प्राप्तबाध एवेति कुलधर्ष इति तदपि पार्मिकोनिविरुद्धम् । यती वार्णिकावद्भिस्वतीयाध्यायवतीयपाद
"तत्र शुत्यादिषु वावत् यथोक्त एवाप्राप्तबाधः । न च तत्र किञ्चिहिरुध्यते । वहिषयस्य प्राप्तप्रन्स रामभ्युपगमात्। येऽप्येतच्छायानुपातिनः पर्थविप्रकर्षादेव मृत्यादिबाधा भवन्ति तेऽपि हेतुसामर्ष कथनात् भुत्यादिक्कतबाधेनैव व्याख्याताः । ये तु प्रमाणतदाभास-नित्यनैमित्तिककत्वर्थ पुरुषार्थ-पोर्खापर्य-प्राकृतवैकर, सामान्य विशेष-निष्पयोजनसप्रयोजनाल्पभूयस्व-सावकाशनिरवकाशाप्रधानाङ्ग-धर्मप्रधान
धर्म-बाधालेष्विदमुक्त प्राप्तं बाध्यत इतीत्युक्तम् ।" एतस्मात् पूर्व कल्पाखरसादाह वस्तुतस्विति। अवम् पौदुम्बरत्वे म खादिरत्यबाधः। ननु खादिरवस्यातिदेशाविषयलं तहिषयत्वं बा। पाये प्राप्तबाधत्वमेव न स्यात् । तत्प्रतियोगिनः प्रमाणाप्रतीतत्वात्। दिनीये खादिरत्वेनैव चौदुम्बर त्वबाधापत्तिरित्याशङ्कामपनयति न चेति। पाशापनयने हेतुमात्र
For Private And Personal