________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकामः ।
वेदेन प्रयोजनमुद्दिश्य विधीयमानोऽर्थो धम्मः । यथा यागादिः । स हि यजत स्वर्गकाम इत्यादिवाक्येन स्वर्गमुद्दिश्य विधीयते । तथाहि यजेतत्यत्रास्त्यं शक्यं यजिर्धातुः प्रत्ययश्च । तत्र प्रत्ययेऽप्यस्त्यंशवयम् आख्यातत्वं लिङ्वञ्च । आख्यानत्वञ्च दशसु लकारेषु विद्यते । . लिवं पुनः केवलं लिङ्येव । तत्राख्यातत्वलिखाभ्यां भावनैवोच्यते। भावना नाम भवितुर्भवनानुकूलभावकव्यापारविशेषः। सा च द्विविधा शाब्दी भावना प्रार्थी
धर्मपदवाच्यतया सिद्ध इत्यवाह वैदेनेति । एतेन पुष्टि कामो घृतं विदित्यादिलौकिकपुष्टिरूपप्रयोजनमुद्दिश्य विहिते तपानादावर्थे नाप्तिम्याप्तिः। प्रयोजनमिति । प्रयीअनमिष्टविशेषमुद्दिश्याभिसन्धाय विहितः प्रतिपादित इत्यर्थः । साधनतया बोधित. इति यावत् । एबेन स्वर्गपुवारिफले नातिव्याप्तिः । स्वर्गषुचादरिष्टसाधनतया वेदबोधितत्वाभावात्। अर्थश्च निःश्रेयससाधनम् । कोऽर्थों यो निःश्रेयसायेति भाष्योक्तः । निःश्रेय मञ्च निश्चितं श्रेयः । मलवदनिष्टाननुबन्धौष्टमिति यावत् । तथाच इष्टसाधनत्वेन वेदबोधितत्वे सति बलवदनिष्टावबन्धीष्टसाधनत्वं धर्म त्वमिति धर्म-लक्षणं सिद्धम् । विशेष्यदलात् श्येनेनाभिचरन् यजेतेत्यादिवेदवाक्येन दृष्टसाधनतया बोधितेऽपि श्येनादौ नातिव्याप्तिः। तस्य नरकफलकत्वेन बलवदनिष्टाननुबन्धीष्टसाधनत्वाभावात् । सत्यन्तदलाच्च भीननादिव्यात्तिः। धर्मखरूपं प्रतिपादयति यथेति । यागादेर्धपदार्थत्वे निस्तलक्षणाक्रान्तत्वं हेतुमाइ सहीति। यजेतेत्यादिवाक्येन यागादेः स्वर्गजनकत्वेन विहितत्वं प्रतिपादयति तयाहौति। प्रकृतिप्रत्ययरूपमशवयं दर्शयति यजिरिति । प्रत्यय ईतेति लिकपः। पत्यंशइयमिति। व्याप्यव्यापकरूपं धर्मद्यमित्यर्थः । व्यापकधर्ममाह पाख्यातत्वमिति। व्याप्यधर्ममा लिङ खमिति । व्यापकत्वं व्याप्यत्वखोपपादयति पाख्यातत्वमित्यादि। दम सकाराः खड़ादयः । भावना उत्पादना पिजन्तस्य भवते रूपत्वात् । लस्वरूपमाह भावमा नामेति । भवितरित्यादि। भवितु. रुत्पत्तुः । भवनमुत्पत्ति: । वदनुकूलस्तब्ननकी यी भाव कस्ल उत्पादकस्य व्यापारविशेषः स एव भावना नमित्यर्थः ।
प्रत्ययांशहिसयबोध्या भावना विभजति सा चेति । शाब्दभावनायां भावनासामान्य.
For Private And Personal