________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाया।
भावना चेति। ता पुरुषप्रहत्त्वनुकूलमावकषापारविषः शाब्दी भावना। सा च लिङ्त्वांशेनोचते । लिङ्शवणे अयं मा प्रवर्तयति मत्प्रवृत्त्यनुकूलव्यापारक्सनयमिति नियमेन प्रतीयमानत्वात्। यच यस्मात् प्रतीयते तत्तस्य वाचं यथा योशब्दस्य गोत्वम् । स च प्रवृत्त्यनुकूलव्यापारविशेषो लोके पुरुषनिष्ठोऽभिप्रायविशेषः । वेदे तु पुरुषाभावात् लिङादिशब्दनिष्ठएव । न हि वेदः पुरुषनिर्मितः।
वेदस्वाध्यायनं सर्व गुर्वध्ययनपूर्वकम् । वेदाध्ययनसामान्यादधुनाध्ययनं यथा ॥
लक्षणं सङ्गमयति पुरुषेति । पुरुषस्य यागादिकर्तुर्या प्रसूत्तिराद्यकतिस्तदनुकूलो य. उत्पादकव्यापारविशेष: सा शाब्दी भावनेत्यर्थः । तस्याः किमंशवाच्यत्वमित्यवाई मा चेति। तस्या खिज्वाच्यत्वमुपपादयति लिङयवप इति । नियमेन अव्यभिचारण । तत्प्रतिपाद्यत्वमेव तवाच्यत्वमित्याह यञ्चेति । यस्मात् शब्दात् । दृष्टान्तमा यथैति । सच व्यापारविशेषः किं निष्ठ इत्यवाह स चेति। तद्यापारख रूपन्तु अर्थवादप्रकरणे निरूपविश्यते। अर्थभावनास्वरुपञ्च तत्रैव प्रदर्शयिष्यते । तया चार्थमावनया वर्गादः कर्वतयान्वयात् यागेन खर्ग भावये दित्वर्थ पर्यवसानात् यागादे: स्वर्गादिरूपप्रयोजनमद्दिश्य वेदविहितत्वेन धर्मत्वं सिध्यतीति तत्र वक्ष्यते च ।
वेदस्य पुरुषनिर्मितत्वाभावे हेतुमाह बेदखेति । पनया कारिकथा वेदस्य पुरुषनिर्मितखाभावोऽमुमानेन साधितः । तथाहि । सब वेदस्याध्ययमं समतपुरुषीयवेदाध्ययनं गुज्वध्ययनपूर्वकं गुरुकृताध्ययनपूर्वकम् । यदि गुरोरध्ययनं प्राक् न जातं तदा तमाच्छिष्याणामध्ययनं म सम्भवतीति भावः। तथाच वेदाध्ययनं गुर्वध्ययनपूर्वकमिति प्रतिज्ञा। पत्र हेतुर्वेदाध्ययनसामान्यादिति । वेदाध्ययनत्वादित्यर्थः । अचोदाहरणमाह पधनाध्ययनं यथेति। अधुनातनाध्ययमवदित्यर्थः । एवञ्च गुरोरण्यध्ययनस गुर्घध्ययनपूर्वकत्वं नस्यापि तवानमिति नित्यतैव वेदस्यायालेति भाक।
For Private And Personal