________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न्यायप्रकाशः ।
बधाच पराशरः ।
इत्यादिना वेदापौरुषेयत्वस्य साधितत्वान् । यः कल्पः स कल्पपूर्वक इति न्यायेन संसारस्यानादित्वादीवरस्य च सर्व्वज्ञयादव गतकल्पीयवेदमस्मिन् कल्ये स्मृत्वा उपदिशतीत्येताबतैवोपपत्तौ प्रमाणान्तरेणार्थमुपलभ्य रचितत्वकल्पनानुप
Acharya Shri Kailashsagarsuri Gyanmandir
aa arecarai प्रथमजोक्स हिरण्यगर्भस्य वैदिकसम्प्रदाय प्रवर्त्तकस्याध्ययने मुके ध्ययनपूर्वकत्वासम्भवात् तेनैव वेदस्य विरचितत्वं कल्पनीयं कथमनादित्वकल्पने त्यती हेत्वन्तरमाह य इत्यादि अनुपपत्तेरित्यन्तेन । य इति । प्रलय: प्रलय-पूर्वक इत्यर्थः । सृष्टिमन्तरेण प्रलयासम्भवात् सृष्टेः पूर्वं प्रखयावश्यम्भावाचेति भावः । संसारस्य सृष्टिप्रवाहस्य । अनादित्वात् चादिरहितत्वात् । अयञ्च गतः कल्पयेत्यत्र हेतुः । मनु संसारस्यानादित्वेऽपि एकेन प्रलयेन वेदविलोपे जाते सृष्टिदशायां वेदस्यापि सृष्टिरवश्याभ्युपेयाः । हिरण्यगर्भादीनामपि सृष्टबेन तत्कृतिविषयत्वेन वेदस्थितिकल्पनाया असम्भवादित्यतः सर्वज्ञेश्वरमरणविषयतया वेदस्य नित्यसङ्गावात्तदुपदेश्वशाञ्च हिरण्यगर्भादिक्रमेण सम्प्रदाय प्रवर्त्तमा केदस्या पौरुषेयत्वमुपपन्नमेवेति दर्शयति ईश्वरस्य चेति । सत्वादिति । मः सर्व्वज्ञः सर्व्वविदिति श्रुतेः । तथाच तस्याध्ययन मन्तरेणाकि सता निखिल वेदार्थज्ञानसम्भव इति भावः । उपदिशति हिरण्यगर्भाविति शेषः । यो ब्रह्माणं विदधाति पूर्व्वं यो वै वेदांच प्रहिणोति त इति श्रुतेः । एतेन हिरण्य गर्भीयाध्ययनस्य गुर्व्वध्ययन पूर्वकत्वाभावात् बढयदध्यवनं तव्वैध्ययनपूर्वक मित्येतन्त्रिय मे व्यभिचार एव पूर्ध्वोक्तानुमाने भखरसो दर्शिनः ।
ननु ईश्वरस्य गतकल्पीय वेदा रणाङ्गीकार गौरवास सर्वज्ञतया सर्वविषयकप्रत्यया वभासस्यावश्याभ्युपेयत्वाच्च प्रत्यचप्रमायेन न्योतिष्टोमादीनां स्वर्मादिजनकत्वमर्थमुपलभ्य वेदख aft चित्वमेव सुवचमित्यत श्राह प्रमाणान्तरेणेति । प्रत्यचममायेनेत्यर्थः । अनुपपत्तेरिति । कल्पभेदेन वेदस्यानन्तीत्यादविनाशकल्पनागौरवादिवि भावः ।
म कविदकर्त्ता च वेदार्त्ता पितामहः ।
तथैव धम धारति मतुः कल्पान्तरान्तरे ॥
For Private And Personal