________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५५ इति वाचम्। भाग्नेयादिवपि कमरिकत्वेन तस्वीकारापत्तेः ।
न चेष्टापत्तिः, तथा सति ब्रायणपाठामन्त्रपाठस्य बलीयस्त्वं के स्यात्। तहलीयस्वे हि मन्त्राणां प्रयोगसमवेतास्मारकत्वमितरख तदस्मारकत्वं हेतुः । यदि च कन्स्मारकलं ब्राधावाक्यस्य स्वीक्रियते तदा प्रधानस्मारकबेन प्रानगवाक्यस्यान्त रङ्गत्वादभूतदेवतास्मारकत्वेन च मन्त्राणां वहिरङ्गलामन्त्रपाठाहाह्मणपाठस्यैव बलीयस्त्वं स्यात् । तथाच "मन्वतस्तु विरोध स्या"दिति पाश्चमिकाधिकरणविरोधः । तत्र हि ब्राह्मण
प्राणवाक्यमेव कर्ममारकत्वेनाङ्गीक्रियत इति भावः। तत्खौकारेति। ब्राह्मणवाक्यखौकारापत्तरित्यर्थः । तथाच तथा सति पाने यादिष्वपि मन्त्राणां देवतामाधारकों प्रामणवाक्यस्यैव कर्ममारकत्वैनाङ्गीकारापतिरिति भावः ।
इष्टापत्ति निराकरीति न चेति । तथा सवौति । भाग्नेयादिष्वपि ब्राचषवाक्यस्यैव कर्मक्रमयोधकावासीकार सतीत्यर्थः । बलीयस्त्वं न स्यादिति । सर्वत्रैवेति शेषः । भवाने यापौषोमीययोः प्राणपाठवलीयलाभ्युपगमे कथं मन्त्रपाठस्य बलीयस्वं लुप्यते, तदितरत्र सर्वचैव मन्त्र पाठस्य बलीयस्त्वं स्थादित्यत आह तबलीयस्ले हौति। मन्त्रपाठबलीयने इत्यर्थः। दूसरस्य ब्राह्मणपाठस। हेतु रिति । तथाच भवन्मते मन्त्राणां देवतामात्रधारकत्वेन प्रयोगसमवेतार्थमारकत्वाभावान कुत्रापि तथाविधहेतोः सम्भव रति भावः। वथा ब्राह्मणवाक्यस्य कर्मस्मारकत्वाङ्गीकार तख तदस्मारकत्वासिया पानां दुर्बलत्वं प्रत्युत प्रधानधारकत्वेन तस्यैव बलवत्वं, मन्नपाठस्य त्वङ्गभूतदेवतास्मारकत्वेन दुर्बलत्वमेव सर्वच स्याब बलवत्वमित्याह यदि चेति। ब्राह्मणपाठस्यैष यावडाहायपाठस्य ।
भवतु मामणपाठस्यैव बलवत्वं की दीष इत्यत्र सिद्धान्तसूचविरोधं दोषमाह तथाचेति । तथा सतीत्यर्थः। मन्नत खिति । “मन्नतस्तु विरोधे स्यात् प्रयोगरूप सामर्थ्यात् तस्मादुत्पत्तिदेशः सइति पञ्चमाध्यायप्रथमपादसूत्रम् । पस्यार्थः । विरीधे ब्राह्मणपाठन सह विरोधे मन्नतः कमी प्रायः सात्। मनपाठी बसोयामित्यर्थः। कुतः प्रयोगाप
For Private And Personal