________________
Shri Mahavir Jain Aradhana Kendra
१५६
www.kobatirth.org
न्यायप्रकाशः ।
वाठान्मन्त्रपाठस्य बन्तीयस्त्वादादावाग्नेयानुष्ठानं पश्चादग्नीषोमी~
यस्येत्युक्तम् ।
अथाग्न यादिषु याज्या मन्त्रा एव देवताप्रकाशनद्वारा क:प्रकाशकाः । त्यज्यमानद्रव्योद्देश्यत्वरूपत्वाद्देवतात्वस्येति चेद, तुल्यं प्रयाजेषु । तत्रापि याज्या मन्त्रा देवताप्रकाशकाः । प्रयाजेषु देवताया मान्त्रवर्णिकत्वात् । तथाच प्रयाजेषु यान्यामन्त्राणां देवताप्रकाशनद्वारा कम प्रकाशकत्वात् तत्क्रमो मन्त्रपाठादेव स्यान्न तु ब्राह्मणपाठक्रमात् ।
न च मन्त्रपाठस्यान्यादृशत्वात् प्रयाजकमो ब्राह्मणपाठ
ra
Acharya Shri Kailashsagarsuri Gyanmandir
सामर्थ्यात् । प्रयोगाय कर्मानुष्ठानाय मन्वरूपस्य मन्त्रघटकपदसमुदायस्य सामर्थ्यात् । मन्त्रघटकपदस्य कर्मानुष्ठानबोधकत्वादिति तात्पय्येम् । ननु ब्राह्मणपाठस्यापि तथावमस्तtara we तमादिति । मन्त्रपाठस्य बलीयस्वात् स ब्राह्मणपाठ उत्पतिदेशः कम्मत्पत्तिविधायक इति ।
एतेन पार्थ यामीषोमो
तत्र हि तदधिकरणे हि । श्रादावाग्रे यानुष्ठानमिति । बयोरपि ब्राह्मणपाठवलीयस्त्वं नेष्टं भवितुमईतीति दर्शितम् । उक्तमिति भाष्यकारा - दिभिरिति शेषः । नन्वायादिषु मन्त्राणां न केवलं देवतास्मारकत्वं देवताप्रतिपादनसुखेन कर्म्मणोऽपि प्रकाशनात् । वेदमेयत्यागोद्देश्यस्य देवतात्वेन देवताप्रकाशन देव
तदुद्देश्य कद्रव्य विशेषत्यागप्रकाशस्यापि जातत्वात् ।
तो देववाकम्मभयप्रकाशकत्वेन तत्र मन्त्रक्रमस्य बलीयस्त्वं, ना पुनः केवलदेवताप्रकाशकत्वेनेति शङ्कते अथेति । तुल्यमिति । प्रयाजमन्त्राणामपि निरुक्तरूपेण उभयप्रकाशकत्वात्तचापि मन्वक्रमस्यैवादरः स्यादिति भावः ।
एतदेव व्यक्तमाह तत्रापीति । प्रयाजमन्त्राणां देवताप्रकाशकत्वे हेतुमाह प्रयाजेष्वपीति । मान्तुवर्णिकत्वात् मन्त्रवर्षावमतत्वेन सिद्धान्तनात् । वथा सति भवदुक्तरीत्या कर्म प्रकाशकत्वमप्यवश्यम्भावीत्याह तथाचेति ।
प्रयाजेषु मन्त्रपाठादरणे ब्राह्मणपाठादन्यादृशक्रमप्रसङ्गः इत्यापतिं परिहरति न चेति ।
For Private And Personal
•
1