________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५४
बायप्रकामः।
प्रमानानां समिधो क्जति बनूमपात बजतीत्येवे विधायक वान्यक्रमादयः क्रमः स ब्राह्मणपाठकमः। अत्र च यद्यपि ब्राह्मणवाक्यानि अर्थ विधाय कृतार्थानि तथापि प्रयाजाना स्मारकान्तरस्थाभावात् तान्येव स्मारकत्वेन स्वीक्रियन्ते। तथाच येन क्रमेण तान्यधीतानि तेनैव क्रमेणार्थस्मरणं जनयनीति युक्त तेनैव क्रमेण तेषामनुष्ठानमिति । तमिदं प्रयाजानां ब्राह्मणपाठकमात् क्रम इति ।
ननु प्रयाजेषु प्रयोगसमवेतार्थस्मारकत्वं विधायकत्वेन कतार्थानां ब्राह्मणवाक्यानां किमिति स्वीक्रियते । प्रयोगसमवेतार्थस्मारकाणां याज्यामन्त्राणामाग्ने यादिष्विवाचापि सत्त्वात् । न च तेषां देवतास्मारकत्वात् कस्मारकत्वेन ब्राह्मणवाक्यं स्वीक्रियते
ब्रामणपाठीदाहरणमाइ प्रयानानामिति । विधायकैति । क्रमपठितविधिवाल्या. दित्यर्थः । ननु ब्राह्मणवाक्यानां प्रधीयप्राकाल एव कत्तव्यताबोधसम्पादमी पक्षोपलेन बहिरङ्गत्वान्नानुष्ठानक्रमप्रामाण्यसभव इत्याशय निराकरोति भवेति। अनयोः क्रमयीमध्ये इत्यर्थः। स्मारकान्तरस्य क्रमबोधकप्रमाणान्तरस्य । तान्येव ब्राथवाक्यान्येव । स्मारकत्वेन स्वार्थबोधजन्य संस्कारहारा मरणोत्पादकत्वेन । तथाच मन्त्रमा झणयी: क्रमकृर्तव्यताज्ञानमनकत्वाविशेषेऽपि संस्काराहारकत्वतहारकत्वभेदात् बलाबी बोद्धव्ये । एवंदेवाह तथाचेति । पर्थस्मरणं स्वार्थज्ञानअन्य संस्कारहारेति शेषः । । ननु प्रयाजष्वपि प्रयोगसमवेतार्थ पारका मन्त्राः सन्ति, तस्वयं प्रयाणाको बारा सराभावात् ब्राह्मणवाक्यानां परम्परया स्मारकत्वं स्वीक्रियते इत्याशते नविवादिना तत् कथं प्रयाजेषु ब्राझणपाठकमात् क्रम, इत्युच्यास इत्यनेन । पान यादिष्विवेति । पानबाग्रीषोमीयादी यथा प्रयोगसमवेतार्थमारका याझ्या मन्त्राः सन्ति तथा समिदादियागेचपि मन्त्र विशेषाः सन्तीत्यर्थः । देवतामारकलात देवतामात्रबोधकत्वात् कर्मक्रममारकवाभावादिति यावत्। ब्राह्मणवाक्यमिति । तथाच याव्यामन्त्राणां कर्ममारकत्वाभावेन
For Private And Personal