SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रया दयाल पुनरनन्यायोजनाः प्रयोगसमवेतार्थस्मारका इति वयामः । तेनानुष्ठानक्रमस्य स्मरणक्रमाधीनत्वात् तत्क्रमस्य च मन्त्रक्रमा. धीनत्वादन्तरङ्गो मन्त्रषाठ इतरस्मादिति बलवान् । अतएवामोयाग्नीषोमीययोब्राह्मणपाठादादावग्नीषोमीयानुष्ठानं पश्चादाग्नेयानुष्ठानमित्येवं क्रमं बाधित्वा मन्त्रपाठादादावाग्नेयानुठानं पश्चादग्नीषोमीयस्येत्येव क्रम इत्युक्तम् । प्रवृत्तिर्भवतीत्यनुष्ठानात् प्रागेव विधेः सिद्धप्रयोजनतया विरामी विरतस्य चानुष्ठानवेलायां व्यापाराभाव: सुगम एव । अतएवीतं शब्दबुद्धिकर्मण विरम्य व्यापाराभाव इतीत्याशयः। .. इदानी मन्त्रस्थान्तरणत्वे युक्तिमाह मन्त्रा: पुनरिति । अनन्येति । अर्थ स्मरण तर. प्रवीनमरहिता इत्यर्थः । प्रयोगवि । अनुष्ठानवेखायाममतिमाचजनका इत्यर्थः । तेन भर्थभतिजनकत्वेन । भरणक्रमति। मन्त्रार्थस्मरण क्रमत्यर्थः। तत्क्रमस्य अर्थपरणक्रमस्य । अन्तरजः प्रयोगसनिहितः। इतरस्मात् ब्राह्मणपाठात् । तथाचोक्तम्। . ___लभ्यतेऽर्थस्मृतिदृष्टा मन्त्रोच्चारणतस्विह। अर्थमति: प्रयोगार्था प्रयोगाच्च फलोदयः ॥ .इति। मन्त्रपाठक्रमस्य ब्रामण पाठाहलवत्त्वोदाहरण माह बतएवेति। ब्राह्मणपाठादिति । तैत्तिरीयनामो पञ्चमप्रपाठके द्वितीयानुवाके अग्नीषोमीययागः समानातः । ताभ्यामनीषोमीयमेकादशकपालं प्रायच्छदिति । भाग्ने ययागस्तु तदीयषष्ठप्रपाठके आम्नातः । यदा योऽष्टाकपाली अमावास्यायां पौर्णमास्याश्वाच्युती भवतीति । तम्माब्राह्मणपाठक्रमादग्नीषोमौयखैव प्रथममनुष्ठेय त्वमस्तु, मन्त्र ब्राह्मण पाठयोः पाठक्रमत्वाविशेषादित्यत्र सिद्धान्तः । मन्त्र पाठक्रमस्यान्तरङ्गखेन बलवत्तया ब्राह्मणपाठं बाधित्वा प्रहत्तत्वेन प्रथममाने यानुष्ठानं पश्चाच्चानोषीमीयस्यानुष्ठानमिति । उक्तं न्यायमालायां पञ्चमाध्यायप्रथमपाद इति शेषः । शास्त्रदीपिकायामप्युक्तं यथा । नैव स्मृतिक्रमणैव अनुष्ठानक्रनो भवेत् । भारकक्रमतश्चापि स्मृतीनां क्रम इष्यते ।। मन्त्राश्चानन्ध कार्यत्वात् मत्यर्था विधयः पुनः । विधिनैव कृतार्थत्वान्नावश्यं स्मारका मताः ॥ इति । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy