________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
प्रकती नानादेशानां पदार्थानां विकतौ वचनादेकस्मिन् देोऽनुष्ठाने कर्तव्ये यस्य देशेऽनुष्ठीयन्ते तस्य प्रथममनुष्ठानमितरयोष पवात्। अयं यः क्रमः स स्थानक्रमः । १० स्थानं नामोपस्थितिः। यस्य हि देशेऽनुष्ठीयन्ते तत्त ने पदार्थे कृते स एव प्रथममुपस्थितो भवतीति युक्तं तस्य प्रथममनुठानम् । अतएव साद्यस्के अग्नीषोमोयसवनीयानुबन्ध्यानां सपनीयदेशे सहानुष्ठाने कर्तव्ये पादौ सवनीयपशोरनुष्ठानम् । तस्मिन् देशे आखिनग्रहणानन्तरं सवनीयस्यैव प्रथममुपस्थितेः । 'इतरयोस्तु पश्चात् ।
क्रमप्राप्त स्थानक्रम निरूपयति प्रकृताविति। नानादेशानामिति बहुव्रीहिः। विभिन्न काल कर्तव्यत्वेन विहितानामित्यर्थः। वचनात् विशेषवचनात् । देशे पपसरे। अनुष्ठीयन्त इति । प्रकृती विभिन्नकालकर्तव्यत्वेन विहिताः पदार्था इति शेषः । स सागक्रम इति । एतेन स्थानक्रमस्वरूपं दर्शितम् ।
इदानौं तवणमाइ स्थानं नामति । उपस्थिति; कर्तव्यत्वेन ज्ञानम्। यस्य देश यदवसर। अनुष्ठीयन्ते सर्वाणि कमाणौति शेषः । तत्पूर्वतने तदव्यवहितपूर्व कर्मणि । स एक यस्यावसरे कमान्तरमपि क्रियते स एव पदार्थः । एव कारण सदवसरकर्तव्यपदार्थान्तरं व्यावय॑ते । उपस्थितः कर्त्तव्यत्वेन ज्ञानविषयः । युक्तमिति । विकतो तदवसरे कमान्तरस्य विहितत्वेऽपि प्राकृतप्रणाल्या तस्यैव तदानीमनुष्ठेयत्वेन निश्यसम्भवादिति भावः। अतएव प्रकृती यस्मिन्नवसरे यत्कम्मानुष्ठाननिश्चयस्तस्यैव तत्पूर्वतनकनानु चाकावन्तरमुपस्थितत्वादेव। माद्यस्क: सोमयामविशेष प्रति वक्ष्यते। अग्नीषोमीयादयः पश्याविशेषाः। सवनौयदेशे सवनौयानुष्ठामावसरे। महानुष्ठाने अव्यवधानेनोत्तरीपरानुष्ठाने। भादौ प्रथमतः। तस्मिन् देशे सवनीययागमाक्तनसवनौययामोत्तरकाली, नयो: कर्म पीरन्ताराले। पामिनस्तनामा ग्रहविशेषः । प्रथममुपस्थितेरिति । प्रकृता'वाचिनगाहणानन्तरं तस्यैव कर्तव्यतानिश्चयादित्यर्थः। इतरयोः भनीषोमीयानुबध्ययोः । पश्चात् सवनौयानुष्ठानानन्तरम् ।
For Private And Personal