________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
.. • तथा हि ज्योतिष्टोमे त्रयः पशयागाः, अग्नीषोमीयः सवनीयः अनुबध्योति । ते च भिनदेशाः। प्रग्नीषोमीय औपवसथ्येऽह्नि, सवनीयः सूत्याकाले, अनुबन्ध्यस्त्वन्ते । साद्यस्को नाम सोमयागविशेषः । स चाव्यक्तत्वाज्जयोतिष्टोमविकारः। अतस्ते त्रयोऽपि पशुयागाः साद्यस्के चोदकप्राप्ताः । तेषाञ्च तत्र साहित्यं श्रुतम्, सह पशूनालभतेति। तच्च साहित्यं सवनीयदेशे। तस्य प्रधानप्रत्यासत्तेः, स्थानातिक्रम. साम्याच
एतस्योदाहरणस्याव्यक्ततया बुद्ध्यारोहणयोग्यतामुत्पादयति तथा हौति । पश्यागास्त्रीगाह भग्नीषोमीय इत्यादि। भिन्न देशा ज्योतिष्टोम विभिन्नकाल कर्तव्याः । कालभेदं दर्शयति अग्रीषोमौय इति । प्रौपवसथ्ये ज्योतिष्टोमयागात् पूर्वस्मिनहनि । न्यायमालाप्येवमेवी क्तवती । सूत्याकाले सूत्यादिने। प्रात.सबने पाश्विनग्रहणादूईमिति माधवाचार्याः। अन्ते अवभृथादूईम्। साद्यस्क विवशोति साद्यस्को नामति । अव्यक्तत्वादव्यक्तद्रव्यदेवताकत्वात्। ज्योतिष्टीमविकार इसि । अव्यक्तयागमावस्य ज्योतिष्टोमविकारत्व नियमादिति भावः। ते अग्नौषीमीयसवनौयानुबन्ध्याः। चीदकप्राप्ताः प्रकृतिपरिकतिरित्यतिदेशमाप्ताः। तेषामनीषीमीयादीनाम्। तत्र साद्यस्के । साहित्यम् एकचिनवसरे कर्तव्यत्वम् । श्रुतं श्रुतिबोधितम् । श्रुतिमाह सहति । पालभेस पालभ्य यजेत। पत्र सहेत्युपादानात् वैकृतविशेषेण प्राकृतदिनभेदस्य वाधः। शरमयवहिषा कुशमयवर्हिधिवत् । . ननु विकृती सहालम्भनमौपवमध्ये पनि सूत्यादिने अवभृथादू वैश्यवाह सञ्चति । सवनीयदेशे सूत्याकाले सवभौयानुष्ठानावसरे। विनिगमनामाह तस्येति। सवनीयदेशस्येत्यर्थः । प्रधानेति । प्रधानस्य यागस्य सान्निध्यादित्यर्थः । प्रधानट्रव्यस्य सोमस्य सान्निध्याच। तथाच प्रतौ कालविशेषोपदेशेऽपि विकृती कालविशेषानिर्देशन योगपद्यमावविधानादनिर्दिष्ट कालागस्य प्रधानकालकर्तव्यताया पौचित्येन यागदिन एव कर्तव्यता न तु यागात् पूर्व दिने यागान्त वेति भावः । ..
For Private And Personal