________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायायामः ।
सवनीयदेश अनुष्ठाने क्रियमाणे अग्नीषोमीयानुबध्ययोः खखस्थानातिक्रममा सम्भवति । अग्नीषोमीयदेशे धनुष्ठाने क्रियमाणे सवनीयस्य स्वस्थानातिकममात्रम् । अनुबध्यस्य तु खस्थानातिक्रमः सवनीयस्थानातिकमश्च स्यात्। एवमनुवन्ध्यदेशे अग्नीषोमीयस्य द्रष्टव्यः ।
तथाच सवनीयस्य देशे सर्वेषामनुष्ठाने कर्त्तव्ये सवनीयस्य प्रथममनुष्ठानम्। आश्विनग्रहणानन्तरं हि सवनीयदेश: । प्रकृती आखिनं ग्रहं गृहीत्वा चिवता यूपं परिवीयाग्नेयं पशुमुपाकरोती
ननु स्वनीयस्थाने प्रयाणामनुष्ठाने अनौषोमीयानुषध्ययोः स्वस्वस्थानातिक्रमः स्थादित्यत्र स्थानान्तरेऽपि त्रयाणामनुष्ठाने स्थानातिकमतौल्यमित्या स्थानातिक्रमति । स्थानातिक्रमसाम्य हेतूपन्यासमुखेन विवयोति सवनीयदेश इति। यागदिने व्यर्थः । वखेति। पनीषोमीयस्थानस्य चौपवसथ्याहरूपस्यातिकमः। अनुबध्यस्थानस्य प्रमा भधानम्बरकासम्बातिक्रमओपथः । मात्रपदेन सपोरकतरस्यापि न स्थानहयातिकमसम्भव इति दर्भितम्।
चौपवसथ्याहरूपानीषीमीयदेशे बयाणामनुष्ठाने तु एकस्य स्वस्थानातिक्रममात्रमन्यस्य तु स्थानदयातिकम इत्याइ अग्रीषोमौयदेश इति । अनुष्ठाने यागत्रयानुष्ठाने । सबनोवस्थानातिक्रमश्चेति । कृतीयस्थानबध्यस्य स्वस्थानं सवनीयरूपहितीयस्थानचानसिन म्य प्रथमस्थानावरसम्भवादिति भावः । अनुबध्यदेश इति । त्रयाणाममुष्ठाने क्रियमाणे इति शेषः । अग्नीषोमीयस्येति। प्रथमस्याग्नीषोमौयस्य स्वस्थानातिक्रमः सवनीयरूप. हितीयस्थानातिक्रमशेत्ययः ।
पादौ सबनीयपमोरनुष्ठानमितरयोस्तु पश्चादिति यदुक्तं तदिदानौं प्रमाण प्रदर्शनपूर्वकं व्यचयति तथाचेति । सवनीयस्थान एव त्रयाणामनुष्ठाने सतीत्यर्थः । पाश्विनग्रहणानन्तरमिति । प्राचिननामकग्रह ग्रहणोत्तरकाल इत्यर्थः। तत्र प्रमाणमा प्रकृताविति । पाश्विनस्तनामा ग्रहविशेषः । विद्वता त्रिगुणरज्ज्वा। यूपं पशुबन्धनार्थ दारुविशेषम्। परिवीय वेष्टयित्वा। उपाकरीवि मन्ने पाभिमन्वयति ! तमा
For Private And Personal