SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १६२ न्यायप्रकाशः। त्याखिनग्रहणानन्तरं तस्य विहितत्वात् । तथाच साद्यस्कोऽप्या. खिमग्रहण कृते सवनीय एवोपस्थितो भवतीति युक्तं तस्य स्थानात् प्रथममनुष्ठानमितरयोश्च पश्चादित्युक्तम् । प्रधान क्रमेण योऽङ्गानां क्रम आश्रीयते स मुख्यक्रमः । येन क्रमेण प्रधानानि क्रियन्ते तेनैव क्रमेण तेषामङ्गान्य नुष्ठीयन्ते चेत्तदा सर्वेषामझानां स्वप्रधानैस्तुल्यं व्यवधानं भवति । व्युत्क मेण वनुष्ठाने केषाञ्चिदङ्गानां स्वैः प्रधानरत्यन्तमव्यव सवनीय यागस्य । विहितत्वादिति। सवनीयपशूपाकरणादीतिकर्तव्यताविधानेन बदालम्भनपूर्वकयागस्यापि विहितत्वादित्यर्थः। प्रथममुपस्थितः पादौ कर्तव्यतया निश्य. विषयः । विकृतेः प्रकृतिधर्मग्राहित्वादिति भाव:1 इतरयोः पनौषीमीयानुबध्ययोः । उक्तं पञ्चमाध्यायप्रथमपाद सिद्धान्तितम् । भग्नीषोमीयानुनध्यत्री: क्रमस्तु बाधकाचावात् प्रावतपाठादेव द्वितीयमनौणोमीयानु. ठानं टीममनुनभ्यानुष्ठानमित्येवंरूपमिति तवैवानाम् । मुख्य क्रममा प्रधानक्रमेणेति। यत्रानेकयाग एकत्रैकप्रयोगान्तर्गतत्वेन विहितसथा तत्तयागौयतत्तद्ववि:सम्बन्धिकर्म च विहितं तवेदमुच्यते । तथाच वत्तत्प्रधान येन क्रमेणानुष्ठेयत्वेन विहितं हवि:सम्बन्धिकर्म च तेनेव क्रमशानुष्ठेयमित्यर्थः । एतदेव व्यमति येनेति। तेषामङ्गामि तत्तयागौयहविःसम्बन्धि कर्माणि । तुस्त्वं व्यवधानमिति। एकमात्रकान्तरितवरूपं व्यवधानं तुल्यमित्यर्थः । तथाहि पादौ पषमानुष्ठेयप्रधानयागीयहविःसम्बन्धिकर्म कत्या पनन्तरं पश्चादनुष्ठेय. यागीयहवि:सम्बन्धि कर्म समाप्य यदि प्रथमानुष्ठेयप्रधानयागं पवादनुष्ठयप्रधानयागय क्रमण समापयेत् तदा प्रथमानु ठेयप्रधानयागौयहविःसम्बन्धिकम्मणः स्वप्रधानेन प्रथमानुष्ठेययागेन एकमात्रकर्मणैव व्यवधानम् । तथा पवादनुष्ठेययागीयाविःसम्बन्धिकर्मणय स्वप्रधानेन । पश्चादनुष्ठेययागेन एकमात्रकर्म व्यवधानमित्यु भयवेव यागे पङ्गाङ्गिनीमुल्यं व्यवधानमिति । व्युत्क्रमण विति। पवादनुष्ठेय यागीय हविःसम्बन्धिकम्मशः प्रागनुष्ठानं प्रथमानुष्ठेय. यागीय हवि:सम्बन्धिकर्मक्षय पश्चादनुष्ठानं कृत्वा प्रथमाहितीययागयोः बामशानुष्ठाने इत्यर्थः। केषाधिदङ्गानां प्रथमानुष्ठेययागौयहविःसम्बन्धिकर्मणाम्। अत्यन्तमव्यवधानं For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy