________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१६१
धानमोकामयावधान स्यात् । तच्चायुक्त प्रयोगविष्यवगत. साहित्यबाधापत्तेः। अत: प्रधानक्रमोऽपि अङ्गक्रमे हेतुः।
भतएव प्रयाजशेषणादावाग्ने यहविषोऽभिधारणं पश्चादैन्द्रस्य दनः। प्राग्ने ययागैन्द्रयागयोः पौर्वापर्य्यात् । प्रत्र हि हयोरभिधारणयोः खेन खेन प्रधानेन तुख्यमेकान्तरितव्यवधान भवति । प्राग्न यहविरभिधारणाग्ने ययागयोरेन्द्रयागहविरभि
व्यवधानलेशस्याप्यभावः। तद्धविःसम्बन्धि कानुष्ठानानन्तरमेव तदीयप्रधानयागानुष्ठानादिति भावः । केषाचिदिति । पशादनुष्ठेययागीयहविःसम्बन्धिकर्म ग्वामित्यर्थः । अत्यन्त व्यवधानमिति । पश्चादनुष्ठे ययागीयहवि:सम्बन्धि कर्म पश्चादनुठेययाययोरङ्गाङ्गिनोरन्तरले प्रथमानुष्ठेययागीयहविःसम्बन्धिकर्मप्रथमानुष्ठेययागयोः पातावश्यमावादिति भावः । इष्टापत्ति परिहरति तमायुक्त मिति। भयुनत्ये हेसुमार प्रयोगति । साहित्य बाधापते. रिति । व्यवहितयोः साहित्य व्यवहाराभावादिति भावः । प्रधानक्रमेश्य योऽङ्गानां क्रम इत्यनेन बनकम प्रति प्रधानक्रमस यद्धे तुत्व मुक्तं तदुक्तयुक्तिमूल कमित्युपसंहरति अत इति। एतदयुक्तिवलादित्यर्थः । - दाहरति अतएवेति । प्रधानक्रमस्याङ्गक्रमनियामकत्वादेवेत्यर्थः । प्रयाजश्रेषेणेति । प्रयाजयागावशिष्टे नाज्येनेत्यर्थः । अभिघारणं धारया सिता मिश्रणम् । भाग्नेयहविष इति । पयमाशयः । दर्श पाने ययाग ऐन्द्रयागश्च एकप्रयोगरूपेण विहितः। सबाग्मे यः प्रथमकर्तव्यतया ऐन्ट्रमन्त्तर कालकर्तव्यतया मन्त्रपाठबलात् प्रतीतः। पाने ययागे अष्टकपालसं कृतं हविः । ऐन्द्रे तु दधीत्यामातम्। तत्र वत्मापाकरणदीइनादय ऐन्द्रहविषी धम्माः प्रथमं पठिताः । पश्चादा यहविषी धमी निर्वापावधातादयः पठिताः। ते तथैवानुष्ठया: पाठकमात् । परन्तु प्रयाजशेषेणाभिधारमं खिष्टकदवदान वेद्यामासादनश्चेत्येते धर्मा उभयचैव हविषि कर्त्तव्याः । केन क्रमेण कर्तव्या इयत्र न किञ्चिदानानममीत्यतीऽत्र मियामकान्तराभावात् प्रधानयोराग्ने यन्ट्यागयोः पौ पर्यादेव तेषामङ्गानां पौवीपर्यमवधार्यमित्याने यहविष: प्रथममभिधारणं पश्चाच्चैन्द्रस्य दध्न इति ।
मुग्य क्रमानुसरणे योरेव एकान्तरितत्वं बैपरौत्ये तु एकतरस्य यन्तरितत्वमिति व्यवधानखाघवरूपां प्रागुक्तां मुख्य क्रमानुसरण हेतुभूतयुक्तिमत्र सङ्गमयति पत्र हीति । पानेयैन्द्रयागयोरित्यर्थः । एकान्तरितवरूपं व्यवधानं दर्शयति पान यहविरिति ।
For Private And Personal