________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकापः।
धारणेन व्यवधानात्। ऐन्द्रयागहविरभिधारणेन्द्रयागयोषाने ययागेन व्यवधानात् ।
अतवादावाग्ने यहविरभिधारणं तत ऐन्द्रस्य हविषः, तत आग्ने ययागः, ततश्चैन्द्रयाग इत्येवं क्रमो मुख्यक्रमात् सिद्धी भवति । यदि वादावैन्द्रहविरभिघारणं तत आग्न यस्य हविषो. ऽभिधारणं क्रियते तदा याज्यानुवाक्याक्रमवशादादावाग्नयानुष्ठानादाग्न ययागतदङ्गहविरभिधारणयोरत्यन्तमव्यवधानम्। ऐन्द्रयागतदङ्गहविरभिघारणयोरत्यन्तं व्यवधानं स्यात् । तच्चायुक्तम् । अतो युक्तः प्रयाजशेषेणाभिधारणस्य मुख्यक्रमात् क्रम इति ।
स चायं मुख्यक्रमः पाठकमाइ बलः । मुख्यक्रमो हि प्रमाणातरसापेक्षप्रधानक्रमप्रतिपत्तिसापेक्षतया विलम्बितप्रतिपत्तिकः। पाठकमस्तु निरपेक्षस्वाध्यायपाठक्रममात्रसापेक्षतया न तथेति बलवान् ।
अनुष्ठानप्रकारमाह अतश्चेति। मुख्यक्रमानुसरणे योरकारितत्वं प्रदर्य वैपरीत्ये कस्यचिदत्यन्तमव्यवधानं कचिच्च छान्तरितत्वं प्रकृते यथा भवति तथा दर्शयति यदि विति । याज्या अनुवाक्या च ऋग्विशेषः । क्रमेति। मन्तकाण्डे पादावाग्ने व्यौ ऋचा. बामाते पनन्तरमैन्द्री ऋगामाता इत्यर्थः । एतेन भाग्ने यस्यैव प्रथममनुष्ठानं ततयेन्द्रस्येति दर्शितम् । उपसंहरति पतो युक्तमिति ।
मुख्यक मस्य पाठक्रमाद्दौर्बल्यमाह स चेति। दौर्बल्ये हेतुमाइ मुख्यक्रम हौति । সানি। মালভাই সানরূনলীমা ভিক্ষা অ সঞ্চালঙ্গলসানিলি: प्रधानयोः क्रमज्ञानं तत्सापेक्षतया तदधीनतया विलचिता झटित्यनुत्पना प्रतिपत्तिान यस्य तथाभूत इत्यर्थः । पाठक्रमस्य बलवत्त्वे हेतुमाह पाठक्रमखिति । निरपेक्षेति । निरपेक्ष: प्रमाणान्तरानधौमी यः खाध्यायानां वेदानां पाठक्रमः पाठमाण क्रमज्ञानं सम्मात्रसापेक्षतया तनावाधीमतयेत्यर्थः । म तथा न विलम्बितप्रतिपत्तिकः । इति हेतोः ।
For Private And Personal