________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः
प्रतएवाग्ने योषांशवाजाग्नीषोमीयानां क्रमेणामुष्ठीयमानानामप्युपांशयाजाज्यनिर्वापो मुख्य क्रमान पूर्वमनुष्ठीयते तस्य दुर्बलत्वात् । पाठकमात्तु पश्चादनुष्ठीयते तस्य प्रबलवादिति । . स चायं मुख्यक्रमः प्रवृत्तिकमाइलवान्। प्रकृत्तिक्रमे था
तथाच मुख्यक्रमस्थले प्रथम प्रधानक्रमज्ञानं तदनन्नरञ्च तदङ्गानां क्रमज्ञानमुत्पद्यते । पाठक्रमस्थले तु प्रथम क्रमपठितवाक्यानां ज्ञानमनन्तरच तदर्थानां क्रमज्ञानमित्यभयोः क्रमान्तरज्ञानमूलकत्वाविशेषेऽपि प्रथमकमज्ञानस्य शास्त्र ज्ञानमूलकत्व तदमूल कलाभ्यां हितौयक्रम ज्ञानस्य विलम्बाविलम्बाविति भावः ।
तदुदाहरणमाह पतएवेति । मुख्यकमात् पाठक्रमस्य बलवत्त्वादेवेत्यर्थः । भाग्ने येति । पत्राय भावः । पौर्णमासयागे आग्रेयाष्टाकपालोपांशयाजाग्नीषोमीयै कादशकपालाख्यास्त्रयो यागा मन्तपाठात् क्रमेणानुष्ठेयाः। तत्राग्रे यहविः पुरोडाशरूपम्। उपांचयामहविराज्यम् । अग्नीषोमीयह विश्व पुरीडाशरूपम् । तत्रामे यहविर्धास्तावत् प्रथममनुठेयाः प्रहत्तिकमात्। तथा उपांशुयाजीयाज्यधान भाज्यस्थाल्यो निर्वाप उपवन चतुरंडीतत्वञ्चेत्यादीन् अनुष्ठाय पोषधिद्रव्य काग्नीषोमीयहविषो धर्मान् निर्वा पावघातादौन् प्रवृत्तिकमादेवानुष्ठातुमर्हति । परन्तु अग्नीषोमीयौषधधा: पूर्वमाबाता: पश्चात्तु पान्यधा इति पाठक्रमात् प्रथममग्रीषोमौयहविधा अनुष्ठेया अनन्तरञ्च उपांशयाजी. याज्यधा इति । एवमेव पञ्चमाध्याय प्रथमपाद सिद्धान्तितम् ।
ननु येषां हविर्धमाणां पाठक्रमादैन्द्रहविःपूर्वकलं सिद्धान्तितं तेषां तथाविधप्रवृत्तिदर्शनात् तदितरेषामुत्तरकर्त्तव्याणामभिधारणादीनामपि प्रवृत्तिक्रमादै न्द्रहविःपूर्वकलमस्तु । पूर्वपूर्वकर्मणां यत्कुमणानुष्ठानमुत्तरोत्तरकर्मणामपि तत्कर्मणानुष्ठानस्य प्रकृतिममत्वात्। मुख्यक्रमस्नु बलवता प्रवृत्ति क्रमेण बाध्यतामित्यती मुख्य क्रमस्य प्रकृत्तिकमाइलयत्त्वमाइ स चायमिति । पत्र हेतुमाह प्रवृत्तिकमे हौति । पूर्वपूर्व कर्मणां यत्क्रमणानुष्ठानमुत्तरोत्तरकर्मणामपि तथाविधः क्रमः प्रवृत्तिक्रम इति वक्ष्यते। तस्मिन्नाश्रीयमाणे, पाठबलाटैन्द्रहविर्धमाणां वसापाकरपदोहनादीनामादावनुष्ठानस्य पान यहविर्धाणच निर्बापावघासादौमा पादनुष्ठानस्य प्रतिदृष्ट्या अन्येषामपि इविरङ्गानां तथाविधकामे
For Private And Personal