________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकामः।
प्रयाजेषु ब्राह्मणपाठकमात् क्रम इत्युचते। सत्यमेतत् तथापि यत्रार्थस्मारका मन्त्रा न सन्त्येव यथा तूणी विहितेषु कम्मसु, तेषां कमो ब्राह्मणपाठक्रमात् । तत्र तेषामेव प्रयोगसमवेतार्थस्मारकत्वात्। प्रयाजोदाहरणन्तु कृत्वा चिन्तया। तत्र ब्रामणवाक्यानां प्रयोगसमवेतार्थ स्मारकत्वाभावात् ।
यथाहुरर्थवादचरण वार्तिककाराः । "प्रयाजादिवाक्यान्यर्थ समय चरितार्थानि, स्वरूपसंपर्थे सत्यपि प्रयोज्यतां न प्रति पद्यन्ते” इति । तस्मात् समन्त्रककर्मणां क्रमो मन्त्रपाठात, अमन्त्रककर्मणां क्रमस्तु ब्राह्मणपाठक्रमादेवेति दिक् ।
उत्तरयति सत्यमेतदित्यादिना। यत्र येषु कर्मसु । भर्थस्मारकमन्तासहावः कुत्रस्यवाह यथेति। तूणी विहितेष्विति। उपलक्षणमेतत् हूं फड़ादिमन्तकरण केष्वपीति बोध्यम्। तर्हि भाष्यादौ ब्राह्मणपाठक्रमप्रदर्शनाय प्रयाजीदाहरणं कथं सङ्गच्छत इत्यका प्रयाजोदाहरणन्विति । कृत्वा चिन्तया, निरापत्तिकतया। मन्सब्राह्मणयोरनन्यादृशक्रमबोधकत्वेनापतिलेशस्थासम्भवादिति भावः । वस्तुतस्तत्र प्रयोगसमवेता खारवाल मन्तायामेव। बामणानां तदसम्भवादित्या तवेति ।
पत्र वार्तिककारसंवादमाग यथाहुरिति । अर्थवादचरणे प्रथमाध्यायधितीयपाद मन्तलिङ्गाधिकरणे। समर्म्य प्रकाश्य । चरितार्थानि कृतप्रयोजनानि । स्वरूपसंस्पर्श कर्तव्यवाबोधनकारण प्रयाजादियागसम्बन्धे । प्रयोज्यतां प्रयाजादियागप्रयोज्यताम्, अयाजादियागार्थतामिति यावत्। तथाच यदर्थं हि क्रियन्ते धास्त प्रयोजकम् । यस्मिन् सति क्रियन्ते तनिमित्तमिति नवमाध्यायप्रथमाधिकरणे तृतीयवर्ण के भाष्यो को
क्यानामनुष्ठानार्थले अनुष्ठानमयोज्यतापि सम्भवेत् । परन्त्वत्र व्यभिचारादतु छानामेवा नास्ति, कुतस्तत्प्रयोज्यतासम्भव इति भावः । मनु कोऽयं व्यभिचार इति चेत् उच्यते, चाक्यस्य अर्यबोधनार्थत्वमेव, वाक्य श्रवणे पर्थावगमावश्यम्भावात् । पतीऽव्यभिचारादर्थबोधनप्रयोज्यत्वमेव । पर्थबोधनहारेणानुष्ठानार्थत्वन्तु न सार्वचिकम् । स्वयकामोऽश्वमेधेन यजेतेत्यादिवाक्यानामावगमे नातेऽम्यस्मदादिभिखदर्धाननुष्ठानात्। एतस्मादेव म्यभिचारानानुष्ठानप्रयोज्यता वाक्यानामिति। खसिद्धान्तमुपसंहरति तस्मादिवि ।
For Private And Personal