________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
तदिदं प्रकरणं क्रियाया एव विनियोजक, न अगुणयोः । तयोस्तु क्रियायोगाहिनियोजकम्। कुत इति चेत्, शृणु। यजेत स्वर्गकाम इत्यत्राख्यातांशेनार्थी भावनाभिधीयते भावयेदिति। सा चांशचयमपेक्षते । किं भावयेत् केन भावयेत् कथम्भावयेदिति। तत्र भाव्याकाज्ञायां षष्ठाद्यन्यायेन खर्गों भाव्यतयान्वेति, स्वर्ग भावयेदिति । करणाकाहायां समानपदोपात्तो यागो भावार्थाधिकरणन्यायेन करणतयान्वेति, यागेन खगं भावयेदिति । ततः कथमिति कथम्भावाकाझा जायते । तस्थाञ्चाकाङ्क्षायां यत्सविधौ पठि तस्याश्चाकाक्षाया यत्सावधा पाठतमयमाणफलकच क्रिया
प्रकरणञ्च न सम्वेषां विनियोजकमित्याह तदिदमिति। विनियोनकमिति । साक्षादिति शेषः । ननु यदि प्रकरणं द्रव्यगुपयोर्न साचाहिनियोजक, तहिं केन हारेप विनियोजकमित्यवाह तयोरिति। क्रियायोगात् क्रियाहारेण । एवं नियमे की हेतु. रित्या कुत इति । हेतुमुपदयितुमाह सखिति । पायौं भावना अर्थनिष्ठा भावना, पुरुषप्रत्तिरूपा। सा चेति । न केवलं लिङशनाभिहिता, शाब्दी भावना अंशत्रयमपेचते इति चकारार्थः । अंशत्रयं विवणोति किमित्यादि ।
भाव्याखाकाङ्गायां किं भावयेदित्याकाणायाम्। षष्ठायेति । षष्ठाध्यायप्रथमपादप्रथमाधिकरण न्यायेनेत्यर्थः । तत्र धात्वर्थादर्भाव्यत्वं निराकृत्य कामनाविषयवर्गादेव भाव्यत्वस्य सिद्धान्त नादिति भावः । वर्गस्य भाव्यतयान्वयं दर्शयति वर्ग भावयेदिति । करणाकालायां केनेत्याकालायाम्। समानपदेति। यजेतेत्ये कस्मिन् पद पाख्यातयजत्योः श्रवणात् भावनायागयोरेकतिङन्तपदीपस्थाप्यत्वमिति भावः ।
भावार्थेति । द्वितीयाध्यायप्रथमपादप्रथमाधिकरणन्यायेनेत्यर्थः । तदधिकरणे हि "भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतौयेत, एष यौँ विधीयते” इति सूत्रेण यागादः करणत्वेनान्वय: सिद्धान्तितः। कथम्भावाकाङ्क्षायां करणीभूतस्य यागस्थालौकिकव्यापारवया, केन प्रकारेण यागेन वर्ग भावयेदिति कर्मणः प्रकारविशेषाकाङ्क्षायाम् । सनिधाविवि । फलवत्मनिधावफलं तदामित्युक्तरिति भावः। अश्रूयमाणफलकमिति। प्रधान
For Private And Personal