________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
थत्वं स्यात् । दर्शपौर्णमासार्थत्वे तु उभयाकाङ्क्षा प्रमाणम् । प्रयाजानां भाव्या काङ्गाया इतरत्र च कथम्भावाकाङ्गायाः सत्वात् । अन्यतराकासातश्चोभयाकाङ्क्षा बलोयसोति वक्ष्यते । ततश्च दर्शपौर्णमासार्थत्वमेव युक्तं न स्वतन्त्रफलार्थत्वमिति । तदुक्तम्__ द्रव्यसंस्कारकम्मसु परार्थत्वात् फलश्रुतिरर्थवादः स्यादिति । अत्र द्रव्ये फलश्रुतिर्यस्य पर्णमयी जुर्भवति न स पापं श्लोक शृणोतीत्येवमाद्या। संस्कार फलश्रुतियंदङ्क्त चक्षुरेव भ्राटव्यस्य वृक्त इत्येवमाद्या! कम्मणि फलश्रुतिर्वम्म वा एतद्यन्नस्य क्रियते यत्प्रयाजानुयाजा इज्यन्ते इत्याद्या। कम्मपद. चारादुपकारककम्मपरं द्रष्टव्यम् । संस्कारकम्मणः पृथक्सङ्कीर्तनादित्यास्तां तावत् ।
दर्शपौर्णमासार्थत्वे विति। प्रमाणं विनियोज कम्। उभयाकासां विवणोति प्रयाजानामिति । इतरत्र दर्शपौर्णमामयोः। कथम्भावति। कथं कुम्बादित्या कामाया इत्यर्थः । नन्वन्य तराकाशीभयाकाइयोः को विशेष इत्यवाह अन्यतरा कासातश्चेति । उपसंहरति ततश्चति । नेति। एतेन प्रयाजादौ फल तिरर्थवाद एवेति सिध्यति । तत्प्रमापयितुमाह तदुक्तमिति । चतुर्थाध्यायटतीयपाद इति शेषः ।
द्रव्येति । परार्थत्वात् बलवथा उभया काहया क्रत्वर्थत्वावधारणात् द्रव्ये संस्कार कर्मसु च फलश्रुतिरर्थवादः प्रशंसामा स्यादित्यर्थः। द्रव्यादौ फलश्रुति प्रतिपादयति पवेति । अङक्ते चक्षुरञ्जनेन योजयति। अननं नेत्रसंस्कारविशेषः । भाटव्यस्य शत्री:। हाते श्रावणीति । रौधादिकस्य बचे रूपमिदम्। वर्मा कवचम् । इत्याद्या इत्याद्य पदेन श्रुत्यन्तरवत् वर्म यजमानस्य भ्राटव्यस्याभिभूत्यै इति भाष्यतस्य एतच्छ्रुत्युत्तरप्रतीकस्यापि परिग्रहः । श्रारादिति। साक्षात् प्रधानाङ्गकर्मपरमित्यर्थः। संस्कारकर्मण इति । तथाच कर्मपदनाङ्गकर्म मात्र परिग्रहे संस्कारकर्मणः पृथगुपादानवैयर्थ्यम् । कर्मपदस्य पाराटुपकारक कर्मपरत्वे तु संस्कारकर्मणोऽङ्गाङ्गत्वेन सन्निपत्योपकारकतया पारादुपकारकभिन्नत्वेन पृथगुपादानमुपपन्न मिति भावः । प्रासङ्गिकपल्लवनाती विरमति इत्यास्तामिति ।
For Private And Personal